अदेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेश¦ पु॰ न॰ त॰। गर्हितदेशे अयोग्यदेशे च।
“नादेशे तर्पणंकुर्य्यात् न सन्ध्यां नापि पूजनमिति” स्मृतिः।
“स्त्रियंस्पृशेददेशेय” इति स्मृतिः। गर्हितदेशाश्च स्मृतौ दर्शिताःकेचित् संगृह्यन्ते।
“चातुर्वर्ण्यव्यवस्था तु यस्मिन् देशेन वर्त्तते। तं म्लेच्छदेशं जानीयादार्य्यावर्त्तं ततःपरम्” इति विष्णु॰।
“आनर्त्तकाङ्गमगधाः सुराष्ट्राः दक्षिणापथः। तपा च सिन्धुः सौवीरा एते सङ्कीर्णयोनय इति”
“पद्भ्यां सकुरुते पापं यः कलिङ्गान् प्रपद्यते। ऋषयो निष्कृतिस्तस्यप्राहुर्वैश्वानरं हविरिति” बौधा॰।
“अङ्गवङ्गकलिङ्गांश्च तीर्थ-यात्रां विना व्रजन्। प्रायश्चित्तं प्रकुर्वीतेति” स्मृतिः। इष्टदेशेऽपि केचित् श्राद्धतर्पणादौ विशेषतोवर्ज्याः यथा
“रूक्षं कृमियुतं क्लिन्नं सङ्कीर्णानिष्टगन्धिकम्। देशं त्वनिष्ट-शब्दञ्च वर्ज्जयेत् श्राद्धकर्म्मणीति”।
“न म्लेच्छविषये श्राद्धंकुर्य्यान्म्लेच्छेत्तुतं तथा नेष्टकाचरिते पितॄन् तर्पयेदिति” शङ्खलिखितौ।
“परकीयगृहे यस्तु पितॄन् संतर्पयेद्यदि। तद्भूमिस्वामिनस्तस्य हरन्ति षितरो बलादिति” एवमन्ये-ऽपि गर्ह्यत्वयोजकाः स्मृत्याद्युक्ता वेदितव्याः।
“अदेश-काले यद्दानं--तद्दानं तामसं विदु” रिति सीता। [Page0117-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेशः [adēśḥ], [न. त.]

A wrong place, not one's proper place or strong position; ˚स्थो हि रिपुणा स्वल्पकेनापि हन्यते H.4.45; स्त्रियं स्पृशेददेशे यः Ms.8.358; नादेशे तर्पणं कुर्यात् &c.

A bad country; The Smṛitis mention several places of this description: म्लेच्छ, आनर्तक, अङ्ग, मगध, सुराष्ट्र, दक्षिणापथ, वङ्ग, कलिङ्ग &c. -Comp. -कालः wrong place and time; अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । Bg.17.22. -स्थ a. [स. त.] in the wrong place, out of place; absent from one's country.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेश/ अ-देश m. a wrong place , an improper place.

"https://sa.wiktionary.org/w/index.php?title=अदेश&oldid=485160" इत्यस्माद् प्रतिप्राप्तम्