अधिदैवत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदैवत¦ न॰ अधिष्ठातृ दैवतम् प्रा॰ स॰। अधिदेवताशब्दार्थे
“शिवाधिदैवतं ध्यायेत् वह्निप्रत्यधिदैवतमिति”
“विचिन्त्योमाधिदैवत” मिति च विष्णुध॰ पु॰। दैवते विभक्त्यर्थेअव्ययीभावः। दैवतमधिकृत्येत्यर्थे अव्य॰।
“अथाधिदैवतम्आदित्यो वा” इति छन्दो॰ उ॰
“इत्यधिदैवतमितिवृ॰ उ॰”। अधिदैवमप्यत्र अव्य॰।
“अधिदैवं किमु-च्यते इति” गीता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदैवत/ अधि-दैवत n. a presiding or tutelary deity , the supreme deity , the divine agent operating in material objects

"https://sa.wiktionary.org/w/index.php?title=अधिदैवत&oldid=485318" इत्यस्माद् प्रतिप्राप्तम्