अध्यक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्षः, पुं, (अध्यक्ष्णोति समन्तात् व्याप्नोति अधि + अक्ष् + अच् ।) (छत्रधारणादि व्यवहारे- ष्वधिकृतः । व्यापकः ।) क्षीरिकावृक्षः । इति शब्दरत्नावली ॥

अध्यक्षः, त्रि, (अक्षमिन्द्रियमधिगतः प्रादि- समासः ।) प्रत्यक्षः । इन्द्रियजन्यज्ञानं । (यदध्यक्षेण जगतां वयमारोपितास्त्वया ॥ इति कुमारसम्भवे ।) अधिकृतः । आयव्ययादिनिरीक्षकः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्ष पुं।

अधिकारी

समानार्थक:अध्यक्ष,अधिकृत,वल्लभ

2।8।6।2।3

प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः। रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ॥

स्वामी : राजा

 : एकग्रामाधिकारी, बहुग्रामाधिकृतः, अन्तःपुरस्य_रक्षाधिकारी, सम्मार्जनादिकारी, ग्रामाधिपः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अध्यक्ष वि।

प्रत्यक्षः

समानार्थक:अध्यक्ष,साक्षात्

3।3।226।2।1

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्ष¦ त्रि॰ अधिगतोऽक्षं व्यवहारम् अत्या॰ स॰। नृपस्य छत्र-धारणादिव्यवहारेष्वधिकृते। अध्यक्ष्णोति व्याप्नोति अधि +अक्ष--अच्। व्यापके। अधिगतं मूलतया अक्षमिन्द्रियम्अत्या॰ स॰। प्रत्यक्षज्ञाने। अर्श आदित्वात् अचि। तद्वि-षये त्रि॰।
“द्रव्याध्यक्षे त्वचोयोगो मनसा ज्ञानकारण-मिति” भाषा॰।
“सेनापतिबलाध्यक्षाविति” मनुः। अधि-ष्ठातरि सन्निधिमात्रेण नियन्तरि च
“मयाध्यक्षेण प्रकृतिःसूयते सचराचरमिति” गीता
“यदध्यक्षेण जगता वयमा-रोपितास्त्वयेति” कुमा॰ क्षीरिकावृक्षे पु॰ शब्दार्णवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Perceptible, present to the senses.
2. Superintending, presiding over. m. (-क्षः)
1. A superintendent in general, one of receipts and disbursements.
2. A plant, (a species of Mimusops.) See क्षीरिका। E. अधि and अक्ष to pervade with अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्ष [adhyakṣa], a. [अधिगतः अक्षं इन्द्रियं व्यवहारं वा]

Perceptible to the senses, visible; यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः Bv.4.17.

One who exercises supervision, presiding over. cf. प्रत्यक्षे$धिकृते$ध्यक्षः । Nm.

क्षः A superintendent, president, head, lord, master, controller, ruler. ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः । वाहनेषु समारोप्य अध्यक्षाः प्राद्रवन्भ- यात् ॥ Mb.9.29.94. मया$ध्यक्षेण प्रकृतिः सूयते सचराचरम् Bg.9.1; यदध्यक्षेण जगतां वयमारोपितास्त्वया Ku.6.17; इत्यध्यक्षप्रचारो द्वितीयमधिकरणम् । Kau. A.2 oft. in comp.; गज˚, सेना˚, ग्राम˚, द्वार˚.

An eye-witness (Ved.)

N. of a plant (क्षीरिका) Mimusops Kauki. (Mar. दुधी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्ष/ अध्य्-अक्ष mf( आ)n. perceptible to the senses , observable

अध्यक्ष/ अध्य्-अक्ष mf( आ)n. exercising supervision

अध्यक्ष/ अध्य्-अक्ष m. an eye-witness

अध्यक्ष/ अध्य्-अक्ष m. an inspector , superintendent

अध्यक्ष/ अध्य्-अक्ष m. the plant Mimusops Kauki( क्षीरिका).

"https://sa.wiktionary.org/w/index.php?title=अध्यक्ष&oldid=485428" इत्यस्माद् प्रतिप्राप्तम्