अनवाप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवाप्त¦ त्रि॰ न अवाप्तः। अप्राप्ते
“नानवाप्तममाप्तव्यं त्रिषुलोकेषु किञ्चनेति” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवाप्त¦ mfn. (-प्तः-प्ता-प्तं) Unobtained. E. अन् neg. अवाप्त obtained.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवाप्त/ अन्-अवा mfn. not obtained.

"https://sa.wiktionary.org/w/index.php?title=अनवाप्त&oldid=485723" इत्यस्माद् प्रतिप्राप्तम्