अनाशिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाशिन्¦ त्रि॰ न नश्यति नश--णिनि, कर्म्मफलमश्नुतेअश--णिनि वा न॰ त॰। अनश्वरे आत्मनि, ईश्वरे च,
“अनाशिनोऽप्रमेयस्येति” गीता
“अन्योऽनश्नन्नभिचाक-शीति” श्रुतेरीश्वरस्य फलभोक्तृत्वाभावात्तथात्वम्। नाशरहितेत्रि॰
“नश्यतो विनिपातेनाविनिपाते त्वनाशिनौ” मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाशिन् [anāśin], a. [न नश्यति or न कर्मफलमश्नुते; न. त.] Imperishable, indestructible, as the Soul or Supreme Being; अनाशिनो$प्रमेयस्य Bg.2.14. (ईश्वरस्य कर्मफलभोक्तृत्वाभावात्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाशिन्/ अ-नाशिन् mfn. imperishable.

अनाशिन्/ अन्-आशिन् mfn. not eating.

"https://sa.wiktionary.org/w/index.php?title=अनाशिन्&oldid=198830" इत्यस्माद् प्रतिप्राप्तम्