अनीश्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीश्वर¦ न॰ न ईश्वरः नियन्ता यत्र। नियन्तृशून्ये सवंख्या-दिमते जगति
“जगदाहुरनीश्वरमिति” गीता ईश्वरस्य[Page0169-b+ 38] न भवति असम॰ स॰। ईश्वरसम्बन्धिभिन्ने
“ध्यानेनानी-श्वरान् गुणानिति” मनुः। नियन्तृशून्ये, स्वामिशून्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीश्वर¦ mfn. (-रः-रा-रं)
1. Without a superior.
2. Unchecked, uncon- trolled.
3. Without power, powerless, unable.
4. Atheist. E. अन् neg. ईश्वर a supreme.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीश्वर [anīśvara], a.

Having no superior, uncontrolled.

Unable; शयिता सविधेप्यनीश्वरा सफलीकर्तुमहो मनोरथान् Bv. 2.182.

Not relating to God; ध्यानेनानीश्वरान् गुणान् (दहेत्) Ms.6.72.

Not acknowledging God, atheistical.-रम् The godless one (with Sāṅkhyas), epithet of the world; जगदाहुरनीश्वरम्. -Comp. -वादः atheism, not acknowledging God as the Supreme Ruler. -वादिन्m. one who maintains the doctrine of no god or atheism, an atheist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीश्वर/ अन्-ईश्वर mf( आ)n. without a superior AV.

अनीश्वर/ अन्-ईश्वर mf( आ)n. unchecked , paramount

अनीश्वर/ अन्-ईश्वर mf( आ)n. without power , unable

अनीश्वर/ अन्-ईश्वर mf( आ)n. not belonging to the Deity

अनीश्वर/ अन्-ईश्वर mf( आ)n. atheistical.

"https://sa.wiktionary.org/w/index.php?title=अनीश्वर&oldid=485999" इत्यस्माद् प्रतिप्राप्तम्