अनुदार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदारः, त्रि, (न उदार इति नञ्समासः नास्ति उदारो यस्मात् इति वा ।) अतिशयदाता । अदाता । अतिमहान् । अमहान् । अनुगत- दारः । यथा, “यस्मिन् प्रसीदसि पुनः स भव- त्युदारोऽनुदारश्च” । इति मम्मटभट्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदार¦ न॰ न उदारः। अतिदातृभिन्ने, अमहति च। नास्ति उदारो यस्मात्

५ ब॰। अतिमात्र दातरि, अतिमहति च। अनुगतो दारान् अत्या॰ स॰। दारानुगते।
“यस्मिन् प्रसीदसि पुनः स भवत्युदारोऽनुदारश्चेति का॰प्र॰। उदारत्वानुदारत्वयोरापाततो विरोधः। उदारत्वा-नुगतदारत्वाभ्यां तत्परिहारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदार¦ mfn. (-रः-रा-रं)
1. Liberal, munificent.
2. Niggardly, mean.
3. Adhered to or followed by a wife. E. अन् neg. उदार liberal, or अनु, and दार wife.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदार [anudāra], a.

Not liberal, niggardly; not high or noble.

Having none more liberal, very liberal, or great.

अनुदार [anudāra], a. (अनुगतो दारान्)

Adhering to or followed by a wife; यस्मिन्प्रसीदसि पुनः स भवत्युदारो$नुदारश्च K. P.4. (used in sense 1 also).

Having a suitable or worthy wife (अनुरूपाः दाराः यस्य)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदार/ अन्-उदार mfn. niggardly , mean.

अनुदार/ अनु-दार mfn. adhered to or followed by a wife.

"https://sa.wiktionary.org/w/index.php?title=अनुदार&oldid=486109" इत्यस्माद् प्रतिप्राप्तम्