अनुद्विग्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्विग्न¦ त्रि॰ न उद्विग्नः विरोधे न॰ त॰। उद्विग्नभिन्नेअव्याकुलचित्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्विग्न¦ mfn. (-ग्नः-ग्ना-ग्नं) Easy, free from apprehension or perplexity. E. अन् neg. उद्विग्न anxious.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्विग्न [anudvigna], a. Easy in mind, secure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्विग्न/ अन्-उद्विग्न mfn. free from apprehension or perplexity , easy in mind Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=अनुद्विग्न&oldid=486124" इत्यस्माद् प्रतिप्राप्तम्