अनुरोधिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोधिन्¦ त्रि॰ अनु + रुध--णिनि। अपेक्षके। स्त्रियां ङीप्।
“पतिव्रतानां समयानुरोषिनीति” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोधिन्¦ mfn. (-धी-धिनी-धि)
1. Compliant, complaisant.
2. Adverse. E. अनुरोध obliging, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोधिन् [anurōdhin] धक [dhaka], धक a. Compliant, complying with, obeying or conforming to, having regard to, caring for; पतिव्रतानां समयानुरोधिनी Rām.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोधिन्/ अनु-रोधिन् mfn. complying with , compliant , obliging , having respect or regard to.

"https://sa.wiktionary.org/w/index.php?title=अनुरोधिन्&oldid=200177" इत्यस्माद् प्रतिप्राप्तम्