अनुवर्तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवर्तन नपुं।

अनुसरणम्

समानार्थक:अनुरोध,अनुवर्तन,प्रसाद

2।8।12।2।4

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , गुणः, शब्दः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवर्तन [anuvartana] वर्तिन् [vartin], वर्तिन् &c. see अनुवृत्.

अनुवर्तनम् [anuvartanam], 1 Following (fig. also); attending, compliance, obedience, conformity; प्रकृतस्यानुवर्तने Ak.; इदमाश्चर्यमथवा लोकस्थित्यनुवर्तनम् Mv.7.4; दाक्षिण्य˚ Dk.161.

Gratifying, obliging.

Approval of, concurrence in.

Continuance; result, consequence.

Supplying from a preceding Sūtra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवर्तन/ अनु-वर्तन etc. See. अनु-वृत्.

अनुवर्तन/ अनु-वर्तन n. obliging , serving or gratifying another

अनुवर्तन/ अनु-वर्तन n. compliance , obedience

अनुवर्तन/ अनु-वर्तन n. following , attending

अनुवर्तन/ अनु-वर्तन n. concurring

अनुवर्तन/ अनु-वर्तन n. consequence , result

अनुवर्तन/ अनु-वर्तन n. continuance

अनुवर्तन/ अनु-वर्तन n. supplying from a previous rule.

"https://sa.wiktionary.org/w/index.php?title=अनुवर्तन&oldid=486306" इत्यस्माद् प्रतिप्राप्तम्