अनुवर्तनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवर्तनम् [anuvartanam], 1 Following (fig. also); attending, compliance, obedience, conformity; प्रकृतस्यानुवर्तने Ak.; इदमाश्चर्यमथवा लोकस्थित्यनुवर्तनम् Mv.7.4; दाक्षिण्य˚ Dk.161.

Gratifying, obliging.

Approval of, concurrence in.

Continuance; result, consequence.

Supplying from a preceding Sūtra.

"https://sa.wiktionary.org/w/index.php?title=अनुवर्तनम्&oldid=200237" इत्यस्माद् प्रतिप्राप्तम्