अनुवर्त्तन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवर्त्तनम्, क्ली, (अनु + वृत् + भावे ल्युट् ।) अनु- रोधः । इत्यमरः ॥ व्याकरणमते पूर्ब्बलक्षण- स्थितषदादेरनुवृत्तिः ॥ (पश्चाद्गमनं । अनुसरणं । “इदानीं तदाज्ञानुवर्त्तनं उचितम्” । इति हि- तोपदेशः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवर्त्तन¦ न॰ अनु + वृत--ल्युट्। अनुगमने, अनुसरणे, व्याक-रणादौ पूर्ब्बसूत्रश्रुतशब्दस्योत्तरसूत्रेऽन्वयार्थमनुसरणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवर्त्तन¦ n. (-नं)
1. Obliging or serving another.
2. Consequence, result. E. अनु, and वर्त्तन profession.

"https://sa.wiktionary.org/w/index.php?title=अनुवर्त्तन&oldid=200242" इत्यस्माद् प्रतिप्राप्तम्