अनुषङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुषङ्गः, पुं, (अनु + सन्ज + भावे घञ् ।) कारुण्यं । दया । इति हलायुधः ॥ एकत्रान्वितपदस्यान्य- त्रान्वयः । यथा । कोषोबलञ्चापहृतमित्यादौ बलान्वितापहृतस्य कोषेऽन्वयः ॥ न्याये उपनय- स्थायम्पदस्य निगमनेऽनुषङ्गः । यथा । बह्निव्याप्य- धृमवांश्चायं तस्माद्वह्निमान् ॥ प्रसङ्गः । अन्योद्देशेन प्रवृत्तावन्यस्यापि सिद्धिः । यथा, -- “नित्यक्रियां तथा चान्ये ह्यनुषङ्गफलां श्रुतिं” । इति स्मृतिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुषङ्ग¦ पु॰ अनु + सन्ज--घञ्। दयायां दयया हि अन्यदुःखे-नान्यदुःखसम्बन्धात्तथात्वम्। प्रसङ्गे, प्रसङ्गश्च अन्योद्देशेनप्रवृत्तस्य तन्नान्तरीयकविधयान्यसिद्धिः यथा
“विप्रबध-प्रायश्चित्तेन तन्नान्तरीयकविधया अवगोरदण्डनिपातन-प्रायश्चित्तसिद्धिः।
“क्षयं केचिदुपात्तस्य दुरितस्य प्रच-क्षते। अनुत्पत्तिं तथाचान्ये प्रत्यवायस्य मन्वते। नित्य-क्रियां तथाचान्ये ह्यनुषङ्गफलां श्रुतिमिति” प्रा॰ त॰आप॰ स्मृ॰। अनुषङ्गेण फलं यस्या इति तदर्थः। एकत्रवाक्ये श्रुतस्य शब्दस्यान्यत्र वाक्येऽन्वयार्थमाकर्षणे। यथा
“नित्यक्रियां तथा चान्ये” इति वाक्ये पूर्व्ववाक्योपात्तस्यमन्वते इति क्रियापदस्यान्वयार्थमाकर्षणम्। तथा पञ्चा-वयवन्यायवाक्येषु उपनयवाक्यस्थस्य अयमिति पदस्य नि-गमनकाक्येऽन्वयार्थमाकर्षणम्। यथा वह्निव्याप्यो धूमोधमावांश्चायमिति उपनयवाक्यस्थस्य अयमिति शब्दस्यतस्माद्वह्निमानिति वाक्येऽन्वयेन अयं वह्निमानिति बोधः। अतएव शास्त्रकारैः पूर्ब्बत्र श्रुतशब्दस्योत्तरत्रानुकर्षणबोघ-नाय एतत्पदमनुषञ्जनीयमित्युक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुषङ्ग¦ m. (-ङ्गः)
1. Tenderness, compassion.
2. Conjunction, coalition, connexion of word with word, or effects with causes.
3. Necessary consequence, the cennexion of a subsequent with a previous act. E. अनु, and षञ्ज to embrace, with घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुषङ्गः [anuṣaṅgḥ], 1 Close adherence or attendance; connection, conjunction, association; तस्य वैरानुषङ्गस्य गन्ता$स्म्यन्तं सुदुर्गमम् Mb.5.162.35. सानुषङ्गाणि कल्याणानि U.7. good things closely follow one another (come close upon one another).

Coalition, commixture.

Connection of word with word.

A word or words repeated from the context to supply an ellipsis. cf. अनुषङ्गश्च फलवचनमभविष्यत् ŚB. on MS.6.1.5.

Necessary consequence, inevitable result.

Connection of a subsequent with a previous act.

Incidental mention or relation (प्रसङ्ग).

Yearning, eager longing.

Compassion, pity, tenderness.

(In Nyāya) Connecting together the उपनय or application and निगमन or conclusion by the use of the pronoun इदं (उपनयवाक्य- स्थस्य अयमिति पदस्य निगमनवाक्ये आकर्षणम्).

The nasals connected with certain roots ending in consonants; P. VII.1.59. Sk.

An ellipsis. A mode of interpreting an incomplete sentence by supplying the required word or words from the immediate context. This mode is admissible only if there is no break (व्यवाय). This corresponds to the principle known as अनुवृत्ति (in grammar) on which a word or expression from a preceding सूत्र is read in the succeeding सूत्र or सूत्रs. नानुषङ्गः प्राप्नुयात् । कुतः । व्यवायात् । ŚB. on. MS.4.4.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुषङ्ग/ अनु-षङ्ग m. close adherence , connection , association , conjunction , coalition , commixture

अनुषङ्ग/ अनु-षङ्ग m. connection of word with word , or effect with cause

अनुषङ्ग/ अनु-षङ्ग m. necessary consequence , the connection of a subsequent with a previous act

अनुषङ्ग/ अनु-षङ्ग m. (in the धातुपाठ) the nasals connected with certain roots ending in consonants (as in तृम्फ्)

अनुषङ्ग/ अनु-षङ्ग m. tenderness , compassion L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the one after सृष्टिसर्ग; the second पाद of the पुराण; फलकम्:F1: Br. I. 1. ३९; II. ३१. १२७; III. 1. 1; IV. 4. ४३; वा. 4. १३; ६५. 1-2.फलकम्:/F equal to त्रेता; of ३०००; फलकम्:F2: वा. ३२. ६१; वा. ५८. १२६; १०३. ४४.फलकम्:/F ends with the ९९थ् chapter of the वायु। फलकम्:F3: वा. १००. 2.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुषङ्ग पु.
साधारणतया सन्दर्भित किए जाते हुए विभिन्न उच्चारणों के पूर्ववर्ती से आपूरित किया जाने वाला पाठ्य; रिक्तस्थान- पूरक, मा.श्रौ.सू. 6.1.5.6, सम्बन्धित रूप, बौ.श्रौ.सू. 13.2०.22 एक.व., बहु. एवं द्वि व. में; काशिकर, पृ. 76 सोम में तीन उपसदों के लिए क्रमशः ‘या ते अगन्े अपाशया रजाशया हराशया तनूर्वर्षिष्ठा स्वाहा’ इस पाठ्य को तनुर्-- एवं ‘या ते अगन्े हरशया’ में जोड़ने के लिए उल्लेख करते हैं। तै.सं. 1.2.11 में ‘अनुषङ्ग’ साधारण (उभयनिष्ठ) संयोजन। अनुष्यात् यदि कोई उपस्थित हो (यदि पत्नी न अनुष्यात्), भा.श्रौ.सू. 6.14.4 (अगिन्होत्र)।

"https://sa.wiktionary.org/w/index.php?title=अनुषङ्ग&oldid=486354" इत्यस्माद् प्रतिप्राप्तम्