अनुषङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुषङ्गः, पुं, (अनु + सन्ज + भावे घञ् ।) कारुण्यं । दया । इति हलायुधः ॥ एकत्रान्वितपदस्यान्य- त्रान्वयः । यथा । कोषोबलञ्चापहृतमित्यादौ बलान्वितापहृतस्य कोषेऽन्वयः ॥ न्याये उपनय- स्थायम्पदस्य निगमनेऽनुषङ्गः । यथा । बह्निव्याप्य- धृमवांश्चायं तस्माद्वह्निमान् ॥ प्रसङ्गः । अन्योद्देशेन प्रवृत्तावन्यस्यापि सिद्धिः । यथा, -- “नित्यक्रियां तथा चान्ये ह्यनुषङ्गफलां श्रुतिं” । इति स्मृतिः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुषङ्गः [anuṣaṅgḥ], 1 Close adherence or attendance; connection, conjunction, association; तस्य वैरानुषङ्गस्य गन्ता$स्म्यन्तं सुदुर्गमम् Mb.5.162.35. सानुषङ्गाणि कल्याणानि U.7. good things closely follow one another (come close upon one another).

Coalition, commixture.

Connection of word with word.

A word or words repeated from the context to supply an ellipsis. cf. अनुषङ्गश्च फलवचनमभविष्यत् ŚB. on MS.6.1.5.

Necessary consequence, inevitable result.

Connection of a subsequent with a previous act.

Incidental mention or relation (प्रसङ्ग).

Yearning, eager longing.

Compassion, pity, tenderness.

(In Nyāya) Connecting together the उपनय or application and निगमन or conclusion by the use of the pronoun इदं (उपनयवाक्य- स्थस्य अयमिति पदस्य निगमनवाक्ये आकर्षणम्).

The nasals connected with certain roots ending in consonants; P. VII.1.59. Sk.

An ellipsis. A mode of interpreting an incomplete sentence by supplying the required word or words from the immediate context. This mode is admissible only if there is no break (व्यवाय). This corresponds to the principle known as अनुवृत्ति (in grammar) on which a word or expression from a preceding सूत्र is read in the succeeding सूत्र or सूत्रs. नानुषङ्गः प्राप्नुयात् । कुतः । व्यवायात् । ŚB. on. MS.4.4.7.

"https://sa.wiktionary.org/w/index.php?title=अनुषङ्गः&oldid=200478" इत्यस्माद् प्रतिप्राप्तम्