अनेकधा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेकधा, व्य, (अनेक + प्रकारार्थे धा ।) अनेक- प्रकारं । बहुधा । यथा, -- “पाटीसूत्रोपमं वीजं गूढमित्यवभाषते । नास्ति गूढमगूढानां नैव षोढेत्यनेकधा” ॥ इति लीलावती ॥ अनेकवारार्थेऽपि क्वचित्प्रयोगः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेकधा¦ अव्य॰ अनेक + प्रकारे धाच्। बहुप्रकारे
“अनेकधाकृताः पुत्रा ऋषिभिर्ये पुरातनैरिति” स्मृतिः।
“तत्रैकस्थंजगत् कृत्स्नं प्रविभक्तमनेकधेति” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेकधा¦ ind. In various ways. E. अनेक and धाच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेकधा [anēkadhā], ind. In various ways, variously; जगत्कृत्स्नं प्रविभक्तमनेकधा Bg.11.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेकधा/ अन्-एक--धा ind. in various ways , often.

"https://sa.wiktionary.org/w/index.php?title=अनेकधा&oldid=486434" इत्यस्माद् प्रतिप्राप्तम्