अनेजत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेजत्¦ न॰ न एजत्। सर्ब्धदैकरूपे ब्रह्मणि।
“अनेजदेकंमनसो जवीय” इति ईशोप॰।
“एजनं कम्पनं स्वभाव-प्रच्युतिस्तद्विवर्ज्जितं सर्व्वदा एकरूपमिति” भा॰। कम्पन-शून्ये त्रि॰ स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेजत् [anējat], a. [न एजत्] Not moving, immovable; of the same form, epithet of Brahman or the Supreme Soul (सर्वदैकरूपं ब्रह्म) अनेजदेकं मनसो जवीयः Īs. Up.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनेजत्/ अन्-एजत् mfn. ( एज्) , not moving , immovable.

"https://sa.wiktionary.org/w/index.php?title=अनेजत्&oldid=200899" इत्यस्माद् प्रतिप्राप्तम्