अन्तःस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तःस्थ/ अन्तः--स्थ mfn. (generally written अन्तस्थ)being in the midst or between S3Br. etc.

अन्तःस्थ/ अन्तः--स्थ mf. a term applied to the semivowels , as standing between the consonants and vowels Pra1t. etc.

"https://sa.wiktionary.org/w/index.php?title=अन्तःस्थ&oldid=486509" इत्यस्माद् प्रतिप्राप्तम्