अन्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्रम्, क्ली, (अन्त्यते कायः सम्बध्यतेऽनेन अति बन्धने करणे ष्ट्रन् ।) पुरीतत् । इत्यमरः ॥ आ~त्डी (आ~त् इति भाषा । आ~त् इति ख्यातः देहबन्धको नाडीभेदः । उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः । अर्द्धव्यामेन हीनानि स्त्रीणामन्त्राणि निर्दिशेत् ॥ इति वैद्यकम् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्र नपुं।

अन्त्रम्

समानार्थक:अन्त्र,पुरीतत्

2।6।66।1।1

अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा। स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्र¦ न॰ अन्त्यते देहो बध्यतेऽनेन अति--बन्धने करणे ष्ट्रन्। देहबंन्धने--
“उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणिसूरिभिः अर्द्धव्यामेन हीनानि स्त्रीणामन्त्राणि निर्द्देशेत्”। इति वैद्यकोक्तपरिमाणवति नाडीभेदे।
“सार्द्धत्रि व्यामान्य-न्त्राणि पुंसः स्त्रीणामर्द्धव्यामहीनानि” सुश्रुतम्।
“निर्य्य-दन्त्रविभूषितमिति दुर्गाध्यानम्”
“यस्यान्त्रमन्नैरुपले-पिभिरिति” सुश्रुतम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्र¦ n. (-न्त्रं) An entrail. E. अम to be sick, and त्र Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्रम् [antram], [अन्त्यते बध्यते देहो$नेन, अन्त्-करणे ष्ट्रन्; according to Uṇ.4.163 अम्-क्त्र] An entrail, intestine; अन्त्रभेदनं क्रियते प्रश्रयश्च Mv.3 the vitals of the heart are rent (मर्मभिदः वाचः उच्यन्ते इत्यर्थः). -न्त्री N. of a plant (used against colic or wind in the stomach (Mar. वरधारा); cf. अजान्त्री, छगलान्त्री). -Comp. -आदः a worm in the intestines. -कूजः, कूजनम्, -विकूजनम् the rumbling noise in the bowels; पक्वाशयस्थोन्त्रकूजं शूलं नाभौ करोति वा Suśr.-पाचक [अन्त्रस्थं दोषं पाचयति] N. of a medicinal plant Ӕschynomene Grandiflora. (सं . वसन; Mar. तमालपत्र).-मांसम् a kind of roasted flesh. -वृद्धिः f. inguinal hernia, rupture, swelling of the scrotum. -शीला N. of a river rising from the Vindhya mountain. -स्रज् f. a garland of intestines (worn by नृसिंह).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्र n. (contr. of अन्तर; Gk. ?) , entrail , intestine( cf. आन्त्र)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्र न.
मृत व्यक्ति की आँत जिसे ‘शाट्यायन ब्राह्मण के अनुसार शव के उदर को खुला काटकर बाहर निकाल लिया जाता है। इसमें से मल को निचोड़ कर बाहर कर दिया जाता है एवं अँतड़ियों को सर्पिस् से आपूरित कर उदर में पुनः स्थापित कर दिया जाता है, भा.पि.मे. 1.4.1।

"https://sa.wiktionary.org/w/index.php?title=अन्त्र&oldid=486669" इत्यस्माद् प्रतिप्राप्तम्