अन्वेषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वेषणम्, क्ली, (अनु + इष् + ल्युट्) अन्वेषणा । अनुसन्धानं । यथा । “सुग्रीवो राममित्रं क्व जनकतनयान्वेषणे प्रेषितोऽहं” । इति महाना- टकम् । (“दोषान्वेषणमेव मत्सरयुषां नैसर्गिको दुर्ग्रहः” । इत्युद्भटः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वेषण¦ न॰ अनु + इष--भावे ल्युट्। अनुसन्धाने गवेषणेनष्टद्रव्यस्य दर्शनाय लाभाय वा व्यापारभेदे।
“रन्ध्रान्वेषण-दक्षाणां द्विषामामिषतां ययौ” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वेषण¦ fn. (-णा-णं)
1. Research, investigation of duty by reasoning.
2. Research, enquiry in general. E. अनु, इष to desire and ल्यु aff. and in the fem. टाप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वेषण/ अन्व्-एषण f( आ)n. seeking for , searching , investigating.

"https://sa.wiktionary.org/w/index.php?title=अन्वेषण&oldid=486820" इत्यस्माद् प्रतिप्राप्तम्