अप्रयुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रयुक्त [aprayukta], a.

Not used or employed, not applied.

Wrongly used, as a word.

(In Rhet.) Rare, unusual (as a word when used in a particular sense or gender though that sense or gender be sanctioned by lexicographers); अप्रयुक्तं तथाम्नातमपि कविभिर्नादृतम्; तथा मन्ये दैवतो$स्य पिशाचो राक्षसो$थवा । where the mas. gender of दैवत, though sanctioned (by Amara), is not used by poets and is, therefore, अप्रयुक्त. सन्त्यप्रयुक्ताः Mbh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रयुक्त/ अ-प्रयुक्त mfn. not used or applied MaitrS.

अप्रयुक्त/ अ-प्रयुक्त mfn. (of words) not in use Pat.

अप्रयुक्त/ अ-प्रयुक्त mfn. unsuitable Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=अप्रयुक्त&oldid=487395" इत्यस्माद् प्रतिप्राप्तम्