अब्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज, क्ली, (अप्सुजायते, अप् + जन + कर्त्तरि डः, उपपदसमासः ।) पद्मं । इति मेदिनी ॥ दशा- र्व्वुदसंख्या । शतकोटिः । इति लीलावती ॥

अब्जः, पुं, क्ली, (अद्भ्यः जायते, अप् + जन + डः ।) शङ्खः । इति मेदिनी ॥ (जलभवशुक्तिमुक्तादिकं ।) “अब्जमश्ममयञ्चैव राजतञ्चानुपस्कृतं” । “अब्जेषु चैव रत्नेषु सर्व्वेष्वश्ममयेषु च” । इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

1।3।14।2।1

विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः। अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

अब्ज पुं।

शङ्खः

समानार्थक:शङ्ख,कम्बु,अब्ज

3।3।32।2।1

समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने। अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

वृत्तिवान् : शङ्खवादकः

 : विष्णुशङ्खः, सूक्ष्मशङ्खः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज¦ न॰ अप्सु जायते जन--ड

७ त॰।

१ पद्मे

२ शङ्खे पुंन॰।

३ निचुलवृक्षे तस्य जलप्रायभवत्वात् तथात्वम्

१ चन्द्रे

५ धन्वन्तरौ च पु॰ तयोः समुद्रजातत्वात् तथात्वम्
“प्रस-न्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः” इति
“धन्वन्तरि-स्ततोदेव! वपुष्मानुदतिष्टत” इति च भा॰ आ॰ प॰। चन्द्रनामकत्वात्

६ कर्पूरे पु॰।
“अर्बुदमब्जं खर्वनिखर्वमहा-पद्मशङ्कवस्तस्मादिति” लीलावत्युक्तदशार्वुदसंख्यायां

७ शत-कोटिसंखायां

८ तत्संख्येये च न॰।

९ जलजातमात्रे त्रि॰
“स्थलजाः पक्षिणोऽब्जाश्च” इति
“अब्जेषु चैव रत्नेषुसर्व्वेष्यश्ममयेषु च” इति रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज¦ m. (-ब्जः)
1. The moon.
2. A kind of tree, (Barringtonia acutangula.)
3. The physician of the gods. See धन्वन्तरि। mn. (-ब्जः-ब्जं) A conch. n. (-ब्जं)
1. A lotus.
2. A large number, a million of millions. E. अब् for अप् water, and ज who is born; from the situation of the things named, or their production at the churning of the ocean.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज [abja], a. [अप्सु जायते, जन्-ड] Born in or produced from water Ms.5.112. अब्जेषु चैव रत्नेषु 8.1

ब्जः The conch; गाण्डीवं व्याक्षिपत्पार्थः कृष्णो$प्यब्जमवादयत् Mb.7. 129.38. (n. also).

The moon.

Camphor.

N. of a tree, Barringtonia Acutangula (निचुल).

Dhanvantari, physician of the gods, said to be produced at the churning of the ocean along with other jewels. cf. अब्जस्तु निचुले शङ्खे पद्मे धन्वन्तरावपि । वैद्येन्दोरपि ... Nm.

ब्जम् A lotus.

One thousand millions. -Comp. -कर्णिका the seed vessel of lotus. -जः, -भवः, -भूः, -योनिः epithets of Brahmā, (being supposed to have sprung from the lotus which arose form the navel of Viṣṇu) -कान्तः a class of ten-storyed buildings. Māna.28.18. -दृश्, -नयन, -नेत्र, -लोचन &c. a. lotuseyed, having large beautiful eyes. -बान्धवः 'a friend of lotuses,' the sun.

भोगः the root of a lotus.

a cowrie (वराटक) as large as a conch.-वाहनः 'carrying the moon on his forehead,' epithet of Śiva. (-ना) 'having the lotus for her seat,' N. of Lakṣmī. -स्थितः N. of Brahmā. -हस्तः the sun (represented as holding a lotus in one hand).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्ज/ अब्-ज mfn. (fr. 2. अप्and जन्) , born in water

अब्ज/ अब्-ज m. the conch

अब्ज/ अब्-ज m. the moon

अब्ज/ अब्-ज m. the tree Barringtonia Acutangula

अब्ज/ अब्-ज m. N. of धन्वन्तरि(physician of the gods , produced at the churning of the ocean)

अब्ज/ अब्-ज m. a son of विशाल

अब्ज/ अब्-ज n. a lotus

अब्ज/ अब्-ज n. a milliard(See. पद्म).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an attribute of ब्रह्मा. Br. IV. 5. ३१.

"https://sa.wiktionary.org/w/index.php?title=अब्ज&oldid=487479" इत्यस्माद् प्रतिप्राप्तम्