अभिजित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजित¦ पु॰ अमिजीयादन्यान् संज्ञायामाशोर्व्वादे देवरा-तादिवत् क्तच्। अर्द्धरात्रसम्बन्धिनि मुहूर्त्ते
“अहं त्वभिजितेयोगे निशाया यौवने स्थिते। अर्द्ध्वरात्रे करिष्यामिगर्भमोक्षं यथासुखम्”। मुहूर्त्तेऽभिजिते प्राप्ते सार्द्ध्वरात्रेविभूषिते देवक्यजनयद्विष्णुं यशोदा तान्तु कन्यकाम्विष्णु पुं॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजितः [abhijitḥ], N. of an asterism or the Muhūrta indicated by it; मुहूर्ते$भिजिते प्राप्ते सार्धरात्रे विभूषिते । देवक्यजनयद्विष्णु यशोदा तां तु कन्यकाम् ॥ V. P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिजित/ अभि-जित m. N. of a नक्षत्र(See. अभिजित्) MBh.

अभिजित/ अभि-जित m. of the eighth मुहूर्त(See. अभि-जित्) MBh. Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--आर्षेयप्रवर (अङ्गिरस्). M. १९६. 6.
(II)--(Punarvasu) the son of Candanodaka- dundubhi; performed अश्वमेध. Father of twins, आहुक and आहुकि. वा. ९६. ११८, १२०; Br. III, ७१. ११९-122.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhijita^1 : m.: Name of a Nakṣatra (= Abhijit ?)

Here called yoga; if a righteous person (dharmanitya) gives the gift of milk mixed with honey and ghṛta to learned men under the constellation Abhijita (abhijite yoge) he is honoured in heaven 13. 63. 27.


_______________________________
*1st word in right half of page p230_mci (+offset) in original book.

Abhijita^2 : m.: Name of the eighth part of the day (muhūrta), about mid-day (twenty-four minutes before and twenty-four minutes after midday).

Yudhiṣṭhira was born at the Abhijita muhūrta (muhūrte 'bhijite 'ṣṭame) 1. 114. 4 (Nī, however, on Bom. Ed. 1. 123. 6, takes aṣṭame to identify the nakṣatra Jyeṣṭhā: jyeṣṭhānakṣatre aṣṭame saṁvatsarārambhāt)


_______________________________
*2nd word in right half of page p230_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhijita^1 : m.: Name of a Nakṣatra (= Abhijit ?)

Here called yoga; if a righteous person (dharmanitya) gives the gift of milk mixed with honey and ghṛta to learned men under the constellation Abhijita (abhijite yoge) he is honoured in heaven 13. 63. 27.


_______________________________
*1st word in right half of page p230_mci (+offset) in original book.

Abhijita^2 : m.: Name of the eighth part of the day (muhūrta), about mid-day (twenty-four minutes before and twenty-four minutes after midday).

Yudhiṣṭhira was born at the Abhijita muhūrta (muhūrte 'bhijite 'ṣṭame) 1. 114. 4 (Nī, however, on Bom. Ed. 1. 123. 6, takes aṣṭame to identify the nakṣatra Jyeṣṭhā: jyeṣṭhānakṣatre aṣṭame saṁvatsarārambhāt)


_______________________________
*2nd word in right half of page p230_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अभिजित&oldid=487587" इत्यस्माद् प्रतिप्राप्तम्