अभिमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमुखम्, त्रि, (अभिगतो मुख । अत्यादयः क्रान्ता- द्यर्थे द्वितीयया इति समासः ।) सम्मुखं । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमुख¦ त्रि॰ अभिगतोमुखम् अत्या॰ स॰।

१ सम्मुस्यतांगते
“प्रसादाभिमुखो ब्रह्मा प्रत्युवाच दिवौकसः” कुमा॰।
“वानराभिमुखोऽगच्छद्रणेरणविशारदः” रामा॰।
“निद्राचिरेण नयनाभिमुखीबभूव”। मुखशब्दस्य स्वाङ्गपरत्वेस्त्रियां वा ङीप्। अभिमुखीप्रतिमा अस्वाङ्गपरत्वेटावेव अभिमुखा शाला। अभिगतं मुखं यस्य। तत्त-त्कर्म्मकरणाय

२ प्रेरितमुखे उद्यते।
“प्रातः प्रयाणाभिमुखाय तस्मै”
“पुरः प्रवेशाभिमुखो बभूव” इति च रघुः।
“युयोज पाकाभिमुखैः भर्त्तुर्विज्ञापनाफलैः” कु॰। मुख[Page0297-b+ 38] मभिलक्षीकृत्य अव्य॰।

३ आभिमुख्ये अव्य॰।
“कर्ण्णं ददा-त्यभिमुखं मयि भाषमाणे” अमरुशतकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमुख¦ mfn. (-खः-खा-खी-खं)
1. Present.
2. Near to, in front of. n. adv. (-खं) In front or presence of. E. अभि before, and मुख the face.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमुख [abhimukha], a. (-खी f.) [अभिगतं मुखं यस्य अभेर्मुखम् P.VI.2. 185]

With the face turned or directed towards, in the direction of, towards, turned towards, facing; अभिमुखे मयि संहृतमीक्षितम् Ś.2.12. ˚खा शाला Sk.; गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् Pt.1.237; with the acc.; राजानमेवाभि- मुखा निषेदुः; पम्पामभिमुखो ययौ Rām.; Bg.11.28; K.264; sometimes with dat., or gen. or loc.; आश्रमायाभिमुखा बभूवुः Mb.; यस्ते तिष्ठेदभिमुखे रणे Rām.; मथ्यभिमुखीभूय Dk. 124; also in comp. शकुन्तलाभिमुखो भूत्वा Ś.

turning towards Ś.; Ku.3.75,7.9.

Coming or going near, approaching, near or close at hand; अभिमुखीष्विव वाञ्छित- सुद्धिषु व्रजति निर्वृतिमेकपदे मनः V.2.9.; यौवनाभिमुखी संजज्ञे Pt.4; R.17.4.

Disposed or intending to, inclined to; ready for, about (to do something), in comp.; चन्द्रापीडाभिमुखहृदया K.198,233; अस्ताभिमुखे सूर्ये Mu.4.19; प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः Ku.2.16;5.6; U.7.4, Māl.1.13; कर्मण्यभिमुखेन स्थेयम् Dk.89; अनभिमुखः सुखानाभ् K.45; प्रातः प्रयाणाभिमुखाय तस्मै R.5.29; निद्रा चिरेण नयना- भिमुखी वभूव 5.64; sometimes as first member of comp. in this sense; फलमभिमुखपाकं राजजम्बूद्रुमस्य; V.4.27.

Favourable, friendly or favourably disposed; आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः Ratn.1.5.

Taking one's part, nearly related to.

With the face turned upwards. -खः Forepart (अग्र); तस्येषुपाताभिमुखं (विसृज्य) Bhāg.9.6.18. -खी One of the 1 earths according to Buddhists. -खम्, -खे ind. Towards, in the direction of, facing, in front or presence of, near to; with acc., gen. or in comp. or by itself; स दीप्त इव कालाग्निर्जज्वालाभिमुखं खगम् Rām.5.67.12. आसीताभिमुखं गुरोः Ms.2.193; तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः Ki.2.59; Śi.13.2; Ki.6. 46; नेपथ्याभिमुखमवलोक्य Ś.1; स पुराभिमुखं प्रतस्थे Pt.3; Me. 7; कर्णं ददात्यभिमुखं मयि भाषमाणे Ś.1.3; also at the beginning of comp.; अभिमुखनिहतस्य Bh.2.112 killed in the front ranks of battle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमुख/ अभि-मुख mf( ई, rarely आ)n. with the face directed towards , turned towards , facing (with acc. dat. gen. ; or ifc. )

अभिमुख/ अभि-मुख mf( ई, rarely आ)n. ( ifc. )going near , approaching (as यौवना-भिमुखी, " approaching puberty , marriageable " Pan5cat. )

अभिमुख/ अभि-मुख mf( ई, rarely आ)n. ( ifc. )disposed to , intending to , ready for

अभिमुख/ अभि-मुख mf( ई, rarely आ)n. taking one's part , friendly disposed (with gen. or instr. ) R.

"https://sa.wiktionary.org/w/index.php?title=अभिमुख&oldid=487685" इत्यस्माद् प्रतिप्राप्तम्