अभिव्लङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिव्लङ्गः [abhivlaṅgḥ], Ved.

Going towards or against, assault.

Turning off, shaking off; यासां तिस्रः पञ्चाशतो$- भिव्लङ्गैरपावपः Rv.1.133.4.

"https://sa.wiktionary.org/w/index.php?title=अभिव्लङ्गः&oldid=205274" इत्यस्माद् प्रतिप्राप्तम्