अभ्यधिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यधिक¦ त्रि॰ भृशमधिकः प्रा॰ स॰। उत्कृष्टतमे।
“अयं वै नःश्रेष्ठ” इति वृ॰ उ॰ भाष्ये श्रेष्ठः प्रशस्मतमः अध्यधिकैतिव्याख्यानात् तथात्वम्।
“न त्वत्समोऽस्त्यभ्यधिकः कुतोन्यः” गीता।

२ अधिकपरिमाणे
“धान्यं दशभ्यः कुम्भेभ्योहर-तोऽभ्यधिकं वधः”
“तथा धरिम (पल) मेयानां शताद-भ्याधिके बधः” इति।
“पञ्चपलतस्त्वभ्यधिके हस्त-च्छेदनमिष्यते” इति च मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यधिक¦ mfn. (-कः-का-कं) Exceeding, surpassing (in number, power, or kind, &c.) E. अभि, and अधिक more.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यधिक [abhyadhika], a.

More than, exceeding, beyond; सद्यः- प्रसूताप्रियापीतादभ्यधिकम् U.4.1 remaining after &c. Pt.

Surpassing, more than in quality or quantity, higher, greater; एष चाभ्यधिको$स्माकं गुणः Rām.; न त्वत्सगो$स्त्यभ्यधिकः कुतो$न्यः Bg.11.43; M.3.3. Ms.7. 177; Y.2.295; sometimes with abl. or instr.; धान्यं दशभ्यः कुम्भेभ्यो हरतो$भ्यधिकं वधः Ms.8.32,322; Y.2. 27. प्रभुः क्षमावान् वीरश्च दाता चाभ्यधिको नृपैः Nala.21.13.

More than ordinary, extraordinary, pre-eminent; कृष्णाङ्घ्रिरेण्वभ्यधिकाभ्यनेत्री Bhāg 1.19.6. पञ्चाभ्यधिकः शरोभव Ś.6.3. -कम् adv. Very much, exceedingly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यधिक/ अभ्य्-अधिक mf( आ)n. surpassing (in number , power , kind) R.

अभ्यधिक/ अभ्य्-अधिक mf( आ)n. exceeding the common measure , pre-eminent , extraordinary MBh. etc.

अभ्यधिक/ अभ्य्-अधिक mf( आ)n. superior to , more excellent than , having more authority or power than , more than( abl. or instr. or in comp. ) MBh. etc.

अभ्यधिक/ अभ्य्-अधिक mf( आ)n. augmented by( abl. [ VarBr2S. ] or instr. or in comp. )

"https://sa.wiktionary.org/w/index.php?title=अभ्यधिक&oldid=205935" इत्यस्माद् प्रतिप्राप्तम्