अमरपुष्पक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमरपुष्पकः, पुं, (अमरमविशीर्णं पुष्पं यस्य समा- सान्तः कः ।) काशतृणं । इति रत्नमाला ॥ केश्या । इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमरपुष्पक¦ पु॰ अमरमविशीर्णं पुष्पं यस्य।

१ कल्पवृक्षे

२ इक्षु-गन्धायां स्त्री।

३ काशतृणे पु॰ रत्नमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमरपुष्पक/ अ-मर--पुष्पक m. the plants Saccharum Spontaneum , Pandanus Odoratissimus and Magnifera Indica.

"https://sa.wiktionary.org/w/index.php?title=अमरपुष्पक&oldid=487999" इत्यस्माद् प्रतिप्राप्तम्