अम्बरम्

विकिशब्दकोशः तः


संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरम्, क्ली, (अबि शब्दे + भावे घञ्, अम्बः शब्दस्तं राति आदत्ते अम्ब + रा + कः ।) वस्त्रं । (“एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा” । इति रामायणे ।) आकाशं । (“दावाग्निः कथमम्बरे” इति साहि- त्यदर्पणे ।) कार्पासः । स्वनामख्यातसुगन्धिद्रव्यं । इति विश्वः ॥ अभ्रधातुः । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरम् [ambaram], [अम्बः शब्दः तं राति धत्ते, रा-क]

Sky, atmosphere, ether; कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम् Rām. 5.2.23. तावतर्जयदम्बरे R.12.41.

Cloth, garment, clothing, apparel, dress; दिव्यमाल्याम्बरधरम् Bg.11.11; R.3.9. दिगम्बर; सागराम्बरा मही the sea, girt, earth.

Saffron.

Talc.

A kind of perfume (Ambergris).

Cotton. cf. अंबरं व्योम्नि वाससि । सुगन्धिनि च कार्पासे... । Rāghava's Nānārtha.

N. of a people.

Circumference, compass.

Neighbourhood, surrounding country (Nir.) यद् वा स्थो अध्यम्बरे Rv.8.8.14

Lip.

Evil, sin.

Destroyer of elephants (नागभिद् Trik.) -Comp. -अधिकारिन् Superintendent over the robes (an officer at court). Rāj. T.

अन्तः the end of a garment.

the horizon. -ओकस् m. dwelling in heaven, a god; (भस्मरजः) विलिप्यते मौलिभि- रम्बरौकसाम् Ku.5.79 -ग a. sky-going. -दम् cotton.-मणिः the sun. -युगम् two principal garments used by men; upper and lower. -लेखिन् a. sky-touching; एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि शृङ्गम् R.13.26. -शैलः a high mountain touching the sky. -स्थली the earth.

"https://sa.wiktionary.org/w/index.php?title=अम्बरम्&oldid=207064" इत्यस्माद् प्रतिप्राप्तम्