अम्बुजम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

कमलगुच्छम्

अनुवादाः[सम्पाद्यताम्]

[[et: [[eu: [[fr: [[hi: [[hr: [[hu: [[li: [[lt: [[mg: [[ml: [[ne: [[nl: [[no: [[pt: [[ru: [[ta: [[tr:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बुजम्, क्ली, (अम्बुनि जायते, अम्बु + जन् + डः ।) पद्मं । इति मेदिनी ॥ “इन्दीवरेण नयनं मुख- मम्बुजेन” । इति शृङ्गारतिलके । “अम्बुजमम्बुनि जातं क्वचिदपि न जायतेऽम्बुजादम्बु” । इत्यद्भटः ।) वज्रं । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=अम्बुजम्&oldid=112966" इत्यस्माद् प्रतिप्राप्तम्