अय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अय ङ गतौ । (इति कविकल्पद्रुमः ॥) ङ अयते । इति दुर्गादासः ॥

अयः, पुं, (एति सुखमनेन, इण + करणे अच् ।) शुभावहविधिः । मङ्गलानुष्ठानं । इत्यमरः ॥ (कल्याणदायकं दैवं । “स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः” । इति रघुवंशे । नरकभेदः । अयःपानमप्यत्र । इति वैद्यकरसेन्द्रसारसङ्ग्रहः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अय पुं।

शुभावहविधिः

समानार्थक:अय

1।4।27।2।1

मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अय¦ गतौ भ्वा॰ आ॰ सक॰ सेट्। अयते आयिष्ट अयाम्बभूवअयामास अयाञ्चक्रे। अस्य परस्मैपदित्वमपि
“अयमुदयति मुद्राभञ्जनः पद्मिनीनामित्युद्भटः
“शुचोदयन्दीधितिमुक्थशासः यजु॰

१९

६९ ।
“उदयति विततो-र्द्धरश्मिः” माघः।

अय¦ पु॰ एति सुखमनेन इण्--करणे अच्।

१ प्राक्तने शुभ-कर्म्मणि,

२ शुभदायके--दैवे
“स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णि-रयान्वितः” रघुः
“तव धर्म्मः सदयीदयोज्ज्वलः” नै॰

३ विधाने च। अयते जयमनेन।

४ कपर्द्दकरूपे एकाद्यङ्कयुक्तेद्यूतसाधने

५ पाशके च
“अथास्मै पञ्चाक्षान् पाणावावपतिअभिभूरस्येतास्ते पञ्च दिशः कल्पन्तामित्येष वा अयानभि-भूर्यत्कलिरे{??} हि सर्वानयानभिमवति” इति शत॰ ब्रा॰।
“अक्षा नाम कपर्द्दकाः सुवर्ण्णनिर्म्मिता, विभीतफलामिसौवर्ण्णानि वा। ते चाक्षा द्यूतकाले निवपनीयाः। तेषांचतुर्ण्णामङ्कानां कृतसंज्ञा पञ्चानां कलिसंज्ञा तथा चशाखान्तरे स्तोमसंस्थायां कृतादिव्यवहारः कृतः
“येवै चत्वारः स्तोमाः कृतं तत्” अथ ये पञ्च कलिःइति” यदा पञ्चाप्यक्षा उत्ताना भवन्ति तदो देवि-तुर्जयोभवति पञ्चसु त्वेकरूपासु जय एव भविष्यतीव्यत्य-त्रोक्तम्। अयशब्दः अक्षवाची” इति भा॰। चतुरङ्का-न्विते

६ पाशकभागे च।
“यथा कृताय विजिताया-धरेयाः संयन्ति” छा॰ उ॰
“कृतो नाम अयोद्यूतसमये प्रसिद्भश्चतुरङ्कः स यदा जयति द्यूते प्रवृत्तानां,तस्मै विजिताय तदर्थमितरे त्रिद्व्येकाङ्का अधरेयाःत्रेताद्वापरकलिनामानः संयन्ति सङ्गच्छन्ते अन्तर्भवन्तिचतुरङ्के कृताङ्के त्रिद्व्येकाङ्कानां विद्यमानत्वादन्तर्भवन्तीति” भा॰।
“द्यूतस्य समयः सङ्केतस्तदनुष्ठानसमयो वा येनद्यूतविद्यायां जीयते सोऽक्षस्य कश्चिद्भागोऽयशब्दवाच्यः स[Page0335-a+ 38] च चतुरङ्कोभागः चत्वारोऽङ्काश्चिह्नान्यस्मिन्निति व्युत्पत्तेःतस्मै, कृतनामभृते, यदा द्यूते प्रवृत्तानां मध्येस कीऽपि जयति तदा तस्मै कृतनामभृते विजिताय अध-रेयाः संयन्तीति सम्बन्धः तदर्थं व्याचष्टे तदर्थमितिअधरेयान् व्याकरोति त्रेतेति। अक्षस्य यस्मिन् भागेत्रयोऽङ्काः स त्रेतानामायः यत्र तु द्वावङ्कौ स द्वापरनामायः। यत्र एकोऽङ्कः स कलिनामाय इति। तादर्थ्ये-नेतराङ्कानामन्तर्भावमुक्तं व्यक्तीकरोति चतुरङ्क इति तदन्त-र्भवन्ति तस्मिन् कृताये त्रेतादयस्तेऽअन्तर्भवन्ति महासंख्या-यामवान्तरसंख्यान्तर्भावः प्रसिद्ध इति” आनन्दगिरिः। यन्ति शाराः अस्मिन् इण--आधारे अच्। द्यूते सर्व-शारगन्तव्ये

७ स्थलभेदे अयानयशब्दे विवरणम्। अयतेअच्।

८ गन्तरि त्रि॰। चिदया आ नाम ऋ॰

६ ,

६६ ,

५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अय¦ r. 1st cl. (अयते) To go, to go to or towards. With प्रति to believe, to rely on. A preposition containing र substitutes ल before this root, as प्र and पर make प्लायते, पलायते to fly, to run away.

अय¦ m. (-यः) Good luck, favourable fortune. E. इण to go, and अच् affix; happiness proceeding by it.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अय [aya], a. Going, moving.

यः Going, moving (mostly in comp., as in अस्तमय).

Good actions of former birth.

Good fortune, good luck (शुभावहो विधिः) शुद्धपार्ष्णिरयान्वितः R.4.26. पातु वासवदत्तायो महासेनो$तिवीर्यवान् Pratijñā.1.1.

A move towards the right (in chess).

A die or cube (to play with); अया इव परि चरन्ति देवाः Rv.1.116.9; कलिः सर्वानयानभिभवति Śat. Br. cf. अयः पुंसि गतावपि । शुभावहे चाभ्युदये......। Nm.-Comp. -अन्वित, अयवत् a. fortunate, lucky; सुलभैः सदा नयवता$यवता Ki.5.2. -शोभिन् a. bright with good fortune.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अय m. going (only ifc. See. अभ्यस्तम् अय)

अय m. (with गवाम्)" the going or the turn of the cows " , N. of a periodical sacrifice MBh.

अय m. a move towards the right at chess Pat. (See. अना-नय)

अय m. Ved. a die RV. x 166 , 9 AV. etc.

अय m. the number " four "

अय m. good luck , favourable fortune Nalo7d.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of वसिष्ठ, and a प्रजापति of the स्वारोचिष epoch. M. 9. 9.
(II)--a son of देवकी. वा. ९६. १७३.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aya. See Akṣa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=अय&oldid=488282" इत्यस्माद् प्रतिप्राप्तम्