अरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरूपः, त्रि, (नास्ति रूपमस्य ।) रूपशून्यः । यथा । “अरूपवातातीसारादाविवारुण्यं” । इति रक्षितः ॥ कुत्सितरूपः । (“इमामरूपामसतीं भक्षयिष्याम मानुषीम्” । इति रामायणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरूप¦ त्रि॰ नास्ति रूपमस्य।

१ रूपशून्ये

२ सांख्योक्ते प्रधानेवेदान्तोक्ते

३ ब्रह्मणि न॰
“अशब्दमस्पर्शमरूपमव्ययभिति” कट॰ उ॰। कुत्सितार्थे न॰ त॰।

३ कुत्सितरूपे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरूप¦ mfn. (-पः-पा-पी-पं)
1. Formless, shapeless.
2. Ugly. ill formed, mis- hapen.
3. Dissimilar, unlike. E. अ neg. रूप beauty.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरूप [arūpa], a.

Formless, shapeless.

Ugly, deformed.

Dissimilar, unlike.

पम् A bad or ugly figure. तामरूपामसतीं भक्षयिष्यामि मानुषीम् Rām

The Pradhāna of the Sāṅkhyas and Brahman of the Vedāntins.

Not possessed of द्रव्य and देवता; अरूपः शब्दः श्रूयमाणः &c. ŚB. on MS.4.4.1. (It may be observed that द्रव्य and देवता form the रूप or form of a sacrifice). -Comp. -हार्य a. not to be attracted or won over by beauty; अरूपहार्यं मदनस्य निग्रहात् Ku.5.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरूप/ अ-रूप mf( आ)n. formless , shapeless PBr. S3vetUp. Nr2isUp.

अरूप/ अ-रूप mf( आ)n. ugly , ill-formed R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a मन्त्रकृत्। वा. ५९. ९७.

"https://sa.wiktionary.org/w/index.php?title=अरूप&oldid=488513" इत्यस्माद् प्रतिप्राप्तम्