अलिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिकम्, क्ली, (अल्यते भूष्यते, अल + कर्म्मणि इकन् ।) ललाटं । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिक नपुं।

भालः

समानार्थक:ललाट,अलिक,गोधि

2।6।92।1।2

ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ। कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिक¦ न॰ अल्यते भूष्यते अल--कर्म्मणि इकन्। ललाटे।
“असंस्कृतालकिनीमलिकलेखाम्” काद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिक¦ n. (-कं) The forehead. E. अल to adorn, &c. and इकन् affix; also अलीक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिकम् [alikam], [अल्यते भूष्यते अल्-कर्मणि इकन्] The forehead; (ललाटमलिकं गोधिः AR.) किमत्र जातं तव चुम्बिते$लिके कपोल- योर्वा कलवाणि भण्यताम् । U.2.33. अलिकेन च हेमकान्तिना Bv.2.171; Vb.3.6. -Comp. -लेखा An impression or mark upon the forehead; K.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिक m. = अलीक, the forehead Ba1lar.

अलिक m. N. of a Prakrit poet.

"https://sa.wiktionary.org/w/index.php?title=अलिक&oldid=488784" इत्यस्माद् प्रतिप्राप्तम्