अलिकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिकम्, क्ली, (अल्यते भूष्यते, अल + कर्म्मणि इकन् ।) ललाटं । इत्यमरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिकम् [alikam], [अल्यते भूष्यते अल्-कर्मणि इकन्] The forehead; (ललाटमलिकं गोधिः AR.) किमत्र जातं तव चुम्बिते$लिके कपोल- योर्वा कलवाणि भण्यताम् । U.2.33. अलिकेन च हेमकान्तिना Bv.2.171; Vb.3.6. -Comp. -लेखा An impression or mark upon the forehead; K.

"https://sa.wiktionary.org/w/index.php?title=अलिकम्&oldid=209240" इत्यस्माद् प्रतिप्राप्तम्