अवक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्र¦ त्रि॰ विरोधे न॰ त॰। वक्रताविरोधिनि सारल्ययुक्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्र¦ mfn. (-क्रः-क्रा-क्रं)
1. Straight.
2. Upright, honest. E. अ neg. वक्र crooked liter. and metaph.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्र [avakra], a. Not crooked, straight; (fig.) honest, upright.

अवक्रम् [avakram], 1 U., 4 P.

To step down or away, run away, escape, withdraw.

To tread down, overcome; अवक्रामन्दाः प्रपदैरमित्रान् Rv.6.75.7. वज्रेणैवेनमवक्रामति Śat. Br.

To descend, come down. -Caus. To cause to go down.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्र/ अ-वक्र mfn. not crooked , straight A1s3vS3r. etc.

अवक्र/ अ-वक्र mfn. upright , honest.

"https://sa.wiktionary.org/w/index.php?title=अवक्र&oldid=209548" इत्यस्माद् प्रतिप्राप्तम्