अवज्ञा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञा, स्त्री, (अव + ज्ञा + अङ् ।) अनादरः । अवहेला । इत्यमरः ॥ (“आत्मन्यवज्ञां शिथिली- चकार” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञा स्त्री।

परिभवः

समानार्थक:अनादर,परिभव,परीभाव,तिरस्क्रिया,रीढा,अवमानना,अवज्ञा,अवहेलन,असूर्क्षण

1।7।23।1।3

रीढावमाननावज्ञावहेलनमसूर्क्षणम्. मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञा¦ स्त्री अव + ज्ञा--अङ्।
“अनादरे। आत्मन्यवज्ञां शिथि-लीचकार” रघुः।
“गत्यर्थमन्यतेर्ढे चेष्टावज्ञयोः” मुग्ध॰।
“अविज्ञावज्ञेयं परितपति नोच्चैरपि बुधम्” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञा¦ f. (-ज्ञा) Disrespect. E. अव, ज्ञा to know, अङ् affix, and टाप् for the fem. also अवज्ञता।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञा [avajñā], 9 P. To have a low opinion of, to despise, to treat with contempt, disregard; अवजानासि मां यस्मात् R.1.77; अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् Bg.9.11; Bk.3.8.

अवज्ञा [avajñā], [अव-ज्ञा-अङ्] Disrespect, contempt; slighting, low opinion; नात्मन्यवज्ञा कर्तव्या H.1; disregard (with the obj. in loc. or gen.); आत्मन्यवज्ञां शिथिलीचकार R.2.41; ये नाम केचिदिह नः प्रथयन्त्यवज्ञाम् Māl.1.6; Śānti.3.23; अविज्ञावज्ञेयं परितपति नोच्चैरपि बुधम् Udb. -Comp. -उपहत a. treated with contempt, humiliated. -दुःखम् the agonies of humiliation; मा जीवन् यः परावज्ञादुःखदग्धो$पि जीवति Śi.2.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञा/ अव- -जानाति( ind.p. -ज्ञय; perf. Pass. -जज्ञ्लेBhat2t2. )to disesteem , have a low opinion of , despise , treat with contempt MBh. etc. ; to excel Ka1vya7d.

अवज्ञा/ अव-ज्ञा f. contempt , disesteem , disrespect (with loc. or gen. )

"https://sa.wiktionary.org/w/index.php?title=अवज्ञा&oldid=488948" इत्यस्माद् प्रतिप्राप्तम्