अवात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवात¦ त्रि॰ नास्ति वातो यत्र।

१ वायुशून्यदेशे वा--क्त न॰ त॰।

२ अन्यैरप्रतिगते च
“वन्वन्नवातोऽस्तृतः” ऋ॰

६ ,

१६ ,

२० । वातव्यापारशोषणशून्ये
“न मृष्यन्ते युवतयोऽवाताः” ऋ॰

६ ,

६ ,


“अवाताः वातस्य शोषणहेतुत्वात् तच्छून्य-तया अशुष्काः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवात [avāta], a. [न. ब.]

Windless, not shaken by wind; मिहं कृण्वन्त्यवाताम् Rv.1.38.7.

Not breathing the air.

Not exposed to, or not dried up by wind; fresh; शुष्मा इन्द्रमवाता अह्नुतासवः Rv.1.52.4.

Unattacked, unconquered (Ved.). -तम् The windless atmosphere; आनीदवातं स्वधया तदेकम् Rv.1.129.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवात/ अ-वात mf( आ)n. ( वै) , not dried up , fresh RV. i , 52 , 4 ; 62 , 10 and viii , 79 , 7.

अवात/ अ-वात mf( आ)n. windless RV. i , 38 , 7

अवात/ अ-वात n. the windless atmosphere RV. vi , 64 , 4 and x , 129 , 2.

अवात/ अ-वात mf( आ)n. ( वन्) , unattacked , untroubled RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avāta. See Vāta.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=अवात&oldid=489231" इत्यस्माद् प्रतिप्राप्तम्