अविज्ञात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविज्ञात¦ त्रि॰ न॰ त॰।

१ विशेषेणाज्ञाते
“अविज्ञातं तु यत्क्रीतं क्रेता वा यदि वा मृतः” नाविजाते जलाशये” इति च स्मृतिः अर्थनिश्चयशून्ये त्रि॰

२ यदधोतमविज्ञातंनिगदेनैव पव्यते” इति वेदानु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविज्ञात¦ mfn. (-तः-ता-तं)
1. Unknown.
2. Undistinguished. E. अ neg. विज्ञात known.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविज्ञात [avijñāta], a.

Unknown; यदधीतमविज्ञातम् Mbh.1.1.1.

Unintelligible, doubtful, indistinct. -Comp. -गद a. Ved. Speaking in an unintelligible way.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविज्ञात/ अ-विज्ञात mfn. unknown S3Br. xiv KenUp. Mn.

अविज्ञात/ अ-विज्ञात mfn. indistinct , doubtful VS. S3Br. etc.

अविज्ञात/ अ-विज्ञात mfn. not noticed , passed unawares (as the time) BhP.

अविज्ञात/ अ-विज्ञात m. N. of a son of अनलHariv. 156 ( ed. Bomb.)

"https://sa.wiktionary.org/w/index.php?title=अविज्ञात&oldid=489292" इत्यस्माद् प्रतिप्राप्तम्