अविभक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविभक्तः, त्रि, (न विभक्तः । नञ्तत्पुरुषः ।) अपृ- थक् । यथा कृत्यचिन्तामणौ । “विभक्ता अविभक्ता वा कुर्य्युः श्राद्धमदैविकं । मघासु च तथान्यत्र नाधिकारः पृथग्विना” ॥ इति मलमासतत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविभक्त¦ त्रि॰ वि + भज--क्त न॰ त॰।

१ संसृष्टेविभागरहिते

२ द्रव्ये-

३ तत्स्वामिनि च।
“अविभक्तं स्थावरं यत् सर्व्वेषामेव तद्भ-वेदिति”
“अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः” इति च स्मृतिः।

४ अभिन्ने एकभावापन्नेऽर्थे

५ अव्यावृत्तेअधिष्ठानतया

६ सर्व्वत्रानुस्यूते वाधाशून्यत्वेन स्वस्मिन्

७ वर्त्तमाने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविभक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Undivided, unpartitioned.
2. Joint, unsepa- rated, (as coparceners.) E. अ neg. विभक्त divided.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविभक्त [avibhakta], a.

Undivided, unpartitioned, joint, (as property of a family, or co-heirs); Ms.9.215; अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः.

Not broken, entire; अविभक्तं च भूतेषु Bg.13.16;18.2.

Not different.

Existing everywhere.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविभक्त/ अ-विभक्त mfn. undivided La1t2y. Bhag. xii , 16 Ra1jat.

अविभक्त/ अ-विभक्त mfn. " not shared "See. -त्वun-separated , Joint (as co-heirs who have not divided their inheritance) Mn. ix , 215 BhP.

"https://sa.wiktionary.org/w/index.php?title=अविभक्त&oldid=489332" इत्यस्माद् प्रतिप्राप्तम्