अशब्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशब्द¦ त्रि॰ नास्ति शब्दो, वेदादौ वाचकशब्दो वा यस्य।

१ शब्दहीने, वेदे

२ वाचकशब्दवर्ज्जिते प्रधाने
“ईक्षतेर्ना
“शब्दमिति” शारीरकसूत्रम्

३ शब्दादिगुणहीने ब्रह्मणिच न॰
“अशब्दमस्पर्शमरूपमव्ययमिति” श्रुतिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशब्द [aśabda], a.

Not expressed in words; किमर्थमशब्दं रुद्यते K.6 inaudibly.

what is not actually expressed by a sacred word; न ह्यशब्दं प्रतीयते Ms.4.3.1. -ब्दः Slender, abuse; दिवं स्पृशत्यशब्दो$स्य त्रस्यन्ति पितरश्च वै Mb.13.126.3.

ब्दम् The 'Inexpressible', i. e. Brahman.

(In Sāṅ Phil.) प्रधान or primary germ of nature; ईक्षतेर्नाशब्दम् Ś.B.1.1.5. -Comp. -अर्थः (a) sense not expressed by the word; अशब्दार्थो हि तदा आश्रीयेत । ŚB. on MS.6.4.33. also न आनर्थक्यमापततीति अशब्दार्थः कल्पनीयः । ŚB. of MS.1.5.56. (b) That which is not the direct signification of a word; अशब्दार्थो$पि हि प्रतीयते । ŚB. on MS.4.1.14..

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशब्द/ अ-शब्द mfn. soundless S3Br. xiv A1p. TPra1t.

अशब्द/ अ-शब्द mfn. not Vedic Jaim.

"https://sa.wiktionary.org/w/index.php?title=अशब्द&oldid=489487" इत्यस्माद् प्रतिप्राप्तम्