अश्वक्रन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वक्रन्द¦ पु॰ देवसेनापतिभेदे
“अश्वक्रन्देन वीरेण रेणुकेन चपक्षिराट्” भा॰ आ॰ प॰ अमृताहरणे देवगरुडयुद्धवर्णने।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वक्रन्द/ अश्व--क्रन्द ( अश्व-) m. N. of a mythical being Suparn2. MBh. 1 , 1488 (" N. of यक्ष" Comm. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvakranda : m.: A mythical bird (?)

Tore open by Garuḍa with nails and beak during his expedition to fetch amṛta 1. 28. 18, 20.

[Name of a Yakṣa according to Nilakaṇṭha].


_______________________________
*1st word in left half of page p4_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvakranda : m.: A mythical bird (?)

Tore open by Garuḍa with nails and beak during his expedition to fetch amṛta 1. 28. 18, 20.

[Name of a Yakṣa according to Nilakaṇṭha].


_______________________________
*1st word in left half of page p4_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अश्वक्रन्द&oldid=489599" इत्यस्माद् प्रतिप्राप्तम्