असाक्षिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाक्षिन्¦ त्रि॰ न साक्षी। स्मृत्युक्ते वचनतो दोषादितोवासाक्ष्यकर्म्मसु अग्राह्ये श्रोत्रियादौ। असाक्षिणश्च मिता॰दर्शिताः
“उक्तलक्षणानां साक्षिणामसम्भवे प्रतिषेधरहि-तानामन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याःते च पञ्चविधा नारदेन दर्शिताः
“असाक्ष्यपि हि शास्त्रेषुदृष्टः पञ्जविधो बुधैः। वचनाद्दोषतोभेदात्स्वयमुक्ति-र्मृतान्तर” इति। के पुनर्वचनादसाक्षिण इत्याह।
“श्रोत्रियास्तापसा वृद्धा ये च प्रब्रजितादयः। असाक्षिणस्तेवचनान्नात्र हेतुरुदाहृतः” या॰ स्मृ॰ तापसावानप्रस्थाः। आदिशब्देन पित्राविवदमानादीनां ग्रहणम्। यथाहशङ्खः।
“न पित्राविवदमानगुरुकुलवासिपरिव्राजकवानप्रस्थनिर्ग्रन्थयः सासिण” इति दोषादसाक्षिणो दर्शितानारदेन
“स्तेनाः साहसिकाश्चण्डाः कितवा वञ्चकास्तथा। असाक्षिणस्ते दुष्टत्वात्तेषु सत्यन्न विद्यत” इति। चण्डाःकोपनाःकितवाद्यूतकृतः। भेदादसाक्षिणाञ्च स्वरूपन्तेनैव दर्शितम्।
“साक्षिणां लिखितानां च निर्दिष्टानाञ्च वादिना। तेषामेकोऽन्यथा वादी भेदात्सर्वे न साक्षिण” इति। तथास्वयमुक्तिस्वरूपञ्चोक्तम्।
“स्वयमुक्तिरनिर्द्दिष्टः स्वय-मेवेत्य यो वदेत्। सूचीत्युक्तः सशास्त्रेषु न स साक्षित्वमर्हतीति”। मृतान्तरस्यापि लणणमुक्तम्।
“योऽर्थः श्रावयि-तव्यः स्यात्तस्मिन्नसति चार्थिनि। क्व तद्वदतु साक्षित्वमित्यसाक्षी मृतान्तर” इति। येनार्थिना प्रत्यर्थिना वासाक्षिणां योऽर्थः श्रावयितव्यो भवेत् यूयमत्रार्थे साक्षिणइति। तस्मिन्नर्थिनि प्रत्यर्थिनि वा असति मृतेऽर्थे चअनिवेदिते साक्षी क्व कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वद-त्विति मृतान्तरः साक्षी न भवति{??} यत्र तु मुमूर्षुणा स्वस्थेनवा पित्रा पुत्रादयः श्राविताः अस्मिन्नर्थे अमी साक्षिणइति। तत्र मृतान्तरोपि साक्षी। यथाह नारदः।
“मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितादृते”। तथा।
“श्रावितोनातुरेणापि यस्त्वर्थो धर्मसंहितः। मृतेऽपि तत्रसाक्षी स्यात् षट्सु चान्वाहितादिषु”। तानेतानसाक्षिणोदर्शयति।
“स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः”। रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः। पतिताप्तार्थ-सम्बन्धिसहायरिपुतस्कराः। साहसी दृष्टदोषश्चनिर्द्धूताद्यास्त्वसाक्षिणः”। स्त्री प्रसिद्धा। वालोऽप्राप्तव्यव-[Page0550-a+ 38] हारः। वृद्धोऽशीतिकावरः बृद्ध्वग्रहणं वचननिषिद्धानामन्येषामपि श्रोत्रियादीनामुपलक्षणम्। कितवोऽक्ष-देवी। मत्तः पानादिना, उन्मत्तो ग्रहाविष्टः। अभि-शस्तः, अभियुक्तो ब्रह्महत्यादिना। रङ्गावतारी चारणःपाषण्डिनो निर्ग्रन्थिप्रभृतयः। कूटकृत् कपटलेख्यादि-कारी विकलेन्द्रियः श्रोत्रादिरहितः पतितः ब्रह्म-हादिः। आप्तः सुहृत्, अर्थसम्बन्धी विप्रतिपद्य-मानार्थसम्बन्धी। सहाय एककार्य्यः रिपुः शत्रुः तस्करःस्तेनः साहसी स्वबलावष्टम्भकारी दृष्टदोषो दृष्टवितथवचनः। निर्धूतो बन्धुभिस्त्यक्तः। आदिशब्दादन्ये-षामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणाम्भेदादसाक्षिणांस्वयनुक्तेर्मृतान्तरस्य च ग्रहणम्। एते स्त्रीबालादयःसाक्षिणो न भवन्ति” मिता॰। अत्रापवादः
“सर्व्वःसाक्षी संग्रहणे चौर्य्ये पारुष्यसाहसे”। या॰ स्मृ॰ संग्रह-णादौ सर्व्वे वचननिषिद्धाः श्रोत्रियादयः तपःप्रभृतिगुणरहिताश्च साक्षिणोभवन्ति{??} दोषादसाक्षिणो भेदाद-साक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो न भवन्ति सत्याभा-वादिहेतोस्तेषु विद्यमानत्वादिति” मिता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाक्षिन्¦ mfn. (-क्षी-क्षिणी-क्षि) Incompetent as evidence. E. अ neg. साक्षिन् a witness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाक्षिन् [asākṣin], a.

Not an eye-witness. Y.2.71.

One whose evidence is not admissible (in law).

One who is disqualified to attest a legal document.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाक्षिन्/ अ-साक्षिन् mfn. incompetent as a witness , not an eye-witness Ya1jn5. ii , 71 Vishn2us.

"https://sa.wiktionary.org/w/index.php?title=असाक्षिन्&oldid=213140" इत्यस्माद् प्रतिप्राप्तम्