असुलभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुलभ¦ त्रि॰ न सुलभः विरोधे। दुर्लभे दुःखेन प्राप्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुलभ¦ mfn. (-भः-भा-भं) Difficult of attainment. E. अ neg. सुलभ easily got. [Page080-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुलभ [asulabha], a. Not easily attainable, difficult to secure; असुलभा सकलेन्दुमुखी च सा V.2.9. (v. l. न सुलभा˚)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुलभ/ अ-सुलभ mf( आ)n. difficult of attainment , rare S3ak. Vikr. etc.

"https://sa.wiktionary.org/w/index.php?title=असुलभ&oldid=213343" इत्यस्माद् प्रतिप्राप्तम्