अस्पर्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पर्श¦ पु॰ अभावे न॰ त॰।

१ स्पर्शासावे न॰ ब॰।

२ स्पर्श-शून्ये त्रि॰
“अशब्दमस्पर्शमरूपमव्ययम्” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पर्श¦ mfn. (-र्शः-र्शा-र्शं) What does not touch or is not touched. m. (-र्शः) Not touching, non-contact. E. अ neg. स्पर्श contact.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पर्श [asparśa], a.

Not touching, not in contact, not having the touch-sense; अशब्दमस्पर्शमरूपम् Kaṭh.1.3.15.

Intangible. -र्शः Absence of contact

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पर्श/ अ-स्पर्श mfn. not having the faculty of perception by touch S3Br. xiv

अस्पर्श/ अ-स्पर्श mfn. intangible A1p. Nr2isUp.

अस्पर्श/ अ-स्पर्श m. non-contact with( instr. ) MBh. iii , 11087.

"https://sa.wiktionary.org/w/index.php?title=अस्पर्श&oldid=490064" इत्यस्माद् प्रतिप्राप्तम्