अस्वर्ग्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वर्ग्य¦ mfn. (-र्ग्यः-र्ग्या-र्ग्यं) Not leading to heaven. E. अ neg. स्वर्ग्य para- disiacal.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वर्ग्य [asvargya], a. Not securing or leading to heaven; अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु Y.1.156; अनार्यजुष्टमस्वर्ग्यम् Bg.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वर्ग्य/ अ-स्वर्ग्य mfn. not leading to heaven S3Br. x Mn. Bhag. etc.

"https://sa.wiktionary.org/w/index.php?title=अस्वर्ग्य&oldid=490093" इत्यस्माद् प्रतिप्राप्तम्