आकिञ्चन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकिञ्चनम्, क्ली, (अकिञ्चनस्य दरिद्रस्य भावः । अकिञ्चन + अण् ।) अकिञ्चनता ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकिञ्चन¦ n. (-नं) Poverty. E. अकिञ्चन poor, अण् aff.

"https://sa.wiktionary.org/w/index.php?title=आकिञ्चन&oldid=490263" इत्यस्माद् प्रतिप्राप्तम्