आकृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृतिः, स्त्री, (आक्रियते इयं गौरयं अश्वः इति व्यज्यतेऽनया । आङ् + कृ + क्तिन् ।) रूपं । शरीरं । जातिः । इति मेदिनी ॥ (यथा शाकु न्तले प्रथमाङ्के । “किमिव हि मधुराणां मण्डनं नाकृतीनां” ॥ न्यागमते सामान्यं, जातिः । “आकृतिर्जाति- लिङ्गाख्या” । इति न्यायसूत्रम् । जातिलिङ्ग- मित्याख्या यस्याः जातेर्गोत्वादेर्हि सास्नादिसंस्थान- विशेषो लिङ्गम् । तस्य च परम्परया द्रव्यवृत्ति- त्वम् । जातिद्रव्यासमवायिकारणतावच्छेदिकालिङ्गं धर्म्मो यस्याः सा इत्यर्थः इति कश्चित् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृति¦ स्त्री आक्रियते व्यज्यते जातिरनया करणे क्तिन्। जातिव्यञ्जकेऽवयवसंस्थानभेदे।
“आकृतिग्रहणा जातिः” महाभा॰।
“जात्याकृतिव्यक्तयस्तु पदार्थः” गौ॰ सू॰तत्राकृतिलक्षणं तत्रैवोक्तम्
“आकृतिर्जातिलिङ्गाख्या” गौ॰।
“जातेर्गोत्वादेः मास्नादिः संस्थानविशेषो हिलिङ्गमिति।
“इयमाकृतिरेव शक्यार्थः इति केचिन्म-न्यन्ते। तदभिप्रायेण, महाभा॰।
“येनोच्चारितेन सास्रा-लाङ्गूलककुदखुरविषाणिनां संप्रत्ययो भवति स शब्दइति” अनाकृतिः संज्ञा आकृतिमन्तः संज्ञिन” इति।
“लोकेऽपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञाक्रियते” इति च महाभा॰। गौतमेन तु इतरपक्षनिरा-करणेन त्रयाणामेव शक्यार्थत्वमुररीकतं यथा।
“आकृतिस्त-दपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः” सू॰। आकृतिः पदार्थःकुतः सत्त्वस्य प्राणिनोगवादेर्व्यवस्थानरिद्धेर्व्यवस्थितत्व-सिद्धेः तदपेक्षत्वादाकृत्यपेक्षत्वात् अयमश्वोगौरयमित्यादिव्यवहारस्याकृतत्यपेक्षत्वात् आकृतिरेव शक्यार्थः। इतियन्मतं तद्दूषयित्वा जातेः पदार्थत्वमाह
“व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः” सू॰। मृद्गवके व्यक्त्याकृतियुक्तेऽपि प्रोक्षणादीममप्रसङ्गात् जातिःपदार्थः। इतरथा मृद्गवकस्यापि व्यक्तित्वात् गवाकृतिमत्त्वाच्चवैधप्रोक्षणादिप्रसङ्ग इति भावः। एवं जात्याकृतिव्यक्तीनांप्रत्येकस्य शक्यत्वपक्षं निराकृत्य त्रयाणामेव शक्यत्वमि-त्याह। जात्याकृतिव्यक्तयस्तु पदार्थः” सू॰
“तुशब्देनएकमात्रपदार्थत्वव्यवच्छेदः एककवचनं तु तिसृष्व-प्येकैव शक्तिरिति सूचनाय, विभिन्नशक्तौ कदाचित्[Page0601-b+ 38] कस्यचिदुपस्थितिः स्यात्। शक्तेस्तुल्यत्वेऽपि व्यक्तेर्विशे-ष्यत्वं तथैव शक्तिग्रहात्। नचाकृत्यादिसाधारण-शक्यतावच्छेदकाभावात् न शक्त्यैक्यम् इति वाच्यम् तथानियमे मानाभावात् इदं गवादिपदमभिप्रेत्याह तेनपश्वादिपदस्य जात्यवाचकत्वेऽपि न क्षतिः जातिपदं वाधर्म्म परं तथैव लक्षणस्य वक्तव्यत्वादिति” वृत्तिः। एवंशक्यत्वं व्यवस्थाप्य आकृतेर्लक्षणमुक्तं
“आकृतिर्जाति-लिङ्गाख्या” सू॰ प्राग्विवृतम्। एतेनाकृतिशब्दस्यजातिव्यक्त्योः संबन्धपरत्वकल्पनमर्वाचीनानां परास्तम्सम्बन्धस्य जातिलिङ्गत्वाभावात् तस्य शक्यतावच्छेदसम्बन्ध-त्वेन शक्यत्वाभावाच्च। शा॰ भा॰ आकृतीनां नित्यत्वोक्तिःतुल्याकृतिमवाहनित्यत्वाभिप्रायेण द्रष्टव्या
“यत्राकृति-स्तत्र गुणा वसन्ति” नीतिः
“न तुलाविषये तवाकृतिः”
“त्वदुदाहरणाकृतौ गुणाः” इति च नैष॰

२ आकारे
“इङ्गितंहृद्गतोभावो बहिराकार आकृतिरिति” सज्जनोक्तेः

३ आकृतियुक्ते देहे
“किमिव हि मधुराणां मण्डनं नाकृ-तीनाम्” शकु॰।
“स्पष्टाकृतिः पत्ररथेन्द्रकेतोः” रघुः।
“स्फुरितं मनोगतमिवाकृतयः”
“गोवर्द्धनस्याकृतिरन्व-कारि” इति च माघः।
“नाकृतिगुरुता गुरुता” उद्भटः।

४ आकरे मूलग्रन्थादौ च आकृतिगणः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृति¦ f. (-तिः)
1. Form, figure.
2. The body.
3. Tribe, species.
4. A metre: a stanza of four lines, with twenty-two syllables to each line. E. आङ् before कृ to make or do, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृतिः [ākṛtiḥ], f.

Form, figure, shape (of anything); गन्धाकृतिः Bhāg.5.11.1. गोवर्धनस्याकृतिरन्वकारि Śi.3.4.

Bodily form, body; किमिव हि मधुराणां मण्डनं नाकृती- नाम् Ś.1.2; विकृताकृति Ms.11.52; घोर˚, सौम्य˚ &c.

Appearance; oft. a good or noble appearance, good form; न ह्याकृतिः सुसदृशं विजहाति वृत्तम् Mk.9.16; यत्राकृतिस्तत्र गुणा वसन्ति Subhāṣ. आकृतिमनुगृह्णन्ति गुणाः Vb.2.

Specimen, character.

Tribe, species.

A form ascertained by senses; मनस्याकृतयो मग्ना Mb.12.24.19. cf. आकृतिस्तु शरीरे स्याद्रूपसामान्ययोरपि.

A metre.

(Arth.) The number twentytwo.-Comp. -गणः a list of words belonging to a certain grammatical rule which does not give every word belonging to that rule, but only specimens, a list of specimens (frequently occurring in the Gaṇapāṭha); e. g. अर्श आदिगण, स्वरादिगण, चादि गण &c. -च्छत्रा the plant Achyranthes Aspera (Mar. आघाडा)-योगः A certain class of constellations.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृति/ आ-कृति f. a constituent part RV. x , 85 , 5 (See. द्वादशा-कृति)

आकृति/ आ-कृति f. form , figure , shape , appearance , aspect Ka1tyS3r. S3vetUp. Mn. etc.

आकृति/ आ-कृति f. a well-formed shape VarBr2S. Mr2icch.

आकृति/ आ-कृति f. kind , species Sus3r.

आकृति/ आ-कृति f. specimen RPra1t.

आकृति/ आ-कृति f. a metre (consisting of four lines with twenty-two syllables each) RPra1t. etc.

आकृति/ आ-कृति f. (hence in arithm. ) the number twenty-two

आकृति/ आ-कृति m. N. of a prince MBh. ii , 126 and 1165 ( v.l. आं-कृति).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a progenitor, responsible for form and shape. Br. II. 9. 1 and 7.
(II)--a son of Babhru. Br. III. ७०. ३८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀKṚTI : A king of ancient Bhārata. This king ruled over the land of Saurāṣṭra. (Śloka 61, Chapter 31, Sabhā Parva, M.B.).


_______________________________
*2nd word in right half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आकृति&oldid=490276" इत्यस्माद् प्रतिप्राप्तम्