आखु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखुः, पुं, (आङ् + खन + कुः ।) मूषिकः । इत्यमरः ॥ (यथा नीतिशतके । “कृत्वाखुविर्वरं स्वयं निप- तितो नक्तं मुखे भोगिनः” ।) शूकरः । चौरः । इति हेमचन्द्रः ॥ देवताडवृक्षः । इति रत्नमाला ॥ (आखुमांसगुणा यथा, -- (“आखोर्मांसं सपदि बहुधा खण्डखण्डीकृतं यत्तैले पाच्यं द्रवति निरतं यावदेतन्न सम्यक् । तत्तैलाक्तं वसनमनिशं योनिभागे दधाना, हन्ति ब्रीडाकरभगफलं नात्र सन्देहबुद्धिः” ॥ इति वैद्यकचक्रपाणिसंग्रहः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखु पुं।

मूषकः

समानार्थक:अधोगन्तृ,खनक,वृक,पुन्ध्वज,उन्दुर,उन्दुरु,मूषक,आखु,वृष

2।5।12।2।3

उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका। सरटः कृकलासः स्यान्मुसली गृहगोधिका॥

 : स्वल्पमूषकजातिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखु¦ पु॰ आ + खन--डु।

१ मूषिके,

२ चौरे,

३ शूकरे च। कर्म्मणि डु।

४ देवताडवृक्षे।
“विभवे सति नैवात्ति नेददातिजुहोति न। तमाहुराखु” मित्युक्तलक्षणे

५ कृपणे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखु¦ m. (-खुः)
1. A rat, a mouse.
2. A hog.
3. A thief.
4. A sort of tree: see देवताड। E. आङ्, खन् to dig, and कु Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखुः [ākhuḥ], [आखनतीत्याखुः, आखन् - कुः डिच्च Uṇ.1.33]

A mouse, rat, mole; आखुं चिदेव देव सोम Rv.9.67.3. अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्तः फणी Pt.1.159.

A thief.

A hog. cf. पोत्रिमूषिखयोराखुः Nm.

A spade.

A miser.; विभवे सति नैवात्ति न ददाति जुहोति न । तमाहुराखुम्.

The grass Lipeocercis Serrata (देवताड). -Comp. -उत्करः a mole-hill. -उत्थ a. produced from a mouse. (-त्थः) [आखूनामुत्थानम् P.III.2.4 Vārt.] the rising or appearance of rats, a swarm of rats. -करीषम् a mole-hill. -कर्णपर्णिका, -पर्णिका, -कर्णी, -पर्णी the plant Salvinia Cucullata Roxb (Mar. उंदीरकानी). -गः, -पत्रः, -रथः, -वाहनः epithets of Gaṇesa (whose vehicle is rat); तमाखुपत्रं राजेन्द्र भज मा ज्ञानदायकम् Subhāṣ.-घातः a Śūdra or a man of low caste and profession; (lit.) rat-catcher or killer.

पाषाणः a kind of mineral.

a loadstone. -फला The plant लघुदन्ती.-भुज्, -भुजः a cat. -विषहा a kind of grass (देवताडवृक्ष, देवतालीलता) considered as a remedy for a rat's bite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखु/ आ-खु m. a mole RV. ix , 67 , 30 VS. etc.

आखु/ आ-खु m. a mouse , rat

आखु/ आ-खु m. a hog L.

आखु/ आ-खु m. a thief L.

आखु/ आ-खु m. the grass Lipeocercis Serrata L.

आखु/ आ-खु f. a she-mole or she-mouse Pa1n2. 4-1 , 44 Sch.

आखु/ आ-खु See. आ-ख.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ākhu.--The exact sense of this word is uncertain. Zimmer[१] renders it ‘mole,’ while Roth[२] prefers ‘mouse’ or ‘rat.’ It is frequently mentioned in the later Saṃhitās,[३] and is known to the Rigveda,[४] where, however, the word is regarded by Pischel[५] as having acquired the secondary sense of ‘thief.’ This is denied by Hillebrandt.[६]

  1. Altindisches Leben, 84, 85, followed by Bloomfield. Hymns of the Atharvaveda, 142.
  2. St. Petersburg Dictionary, s.v., followed by Whitney, Translation of the Atharvaveda, 317, 318.
  3. Taittirīya Saṃhitā, v. 5, 14, 1;
    Maitrāyaṇī Saṃhitā, iii. 14. 7;
    Vājasaneyi Saṃhitā, iii. 57;
    xxiv. 26;
    28;
    Av. vi. 50, 1.
  4. ix. 67, 30.
  5. Vedische Studien, 2, 246;
    Zeitschrift der Deutschen Morgenländischen Gesellschaft, 48, 701.
  6. Zeitschrift, 48, 418;
    Vedainterpretation, 7.
"https://sa.wiktionary.org/w/index.php?title=आखु&oldid=490319" इत्यस्माद् प्रतिप्राप्तम्