आनन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आननम्, क्ली, (आनिति अनेन । आङ् + अन् + ल्युट्) मुखं । इत्यमरः ॥ (“तदाननं मृत्सुरभि क्षितीश्वरः” इति रधुः । ३ । ३ ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन नपुं।

वदनम्

समानार्थक:वक्त्र,आस्य,वदन,तुण्ड,आनन,लपन,मुख

2।6।89।1।5

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

अवयव : ग्रीवा,नासिका,अधरोष्ठमात्रम्,ओष्ठाधोभागः,कपोलः,दन्तः,तालुः,जिह्वा,ओष्ठप्रान्तः,भालः,नेत्रोपरिभागस्थरोमराजिः,भ्रूमध्यम्,नेत्रम्,अधोजिह्विका

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन¦ न॰ अनित्यनेन आ + अन--करणे ल्युट्। मुखे मुखेनहि जलपानादिना प्राणादेः स्थितिरतस्तस्य तथात्वम्
“सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ”
“तदाननंमृत्सुरभि क्षितीश्वरः” नृपस्य कान्तं पिबतः सुताननम्” इति च रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन¦ n. (-नं) The mouth, (and by syncope) the face. E. आङ before अन to live or breathe, ल्युट aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आननम् [ānanam], [आनित्यनेन, आ-अन् करणे ल्युट्]

The mouth, face; R.3.3; नृपस्य कान्तं पिबतः सुताननम् 17.

A large division of a work, chapter, book &c. (e. g. the twoānanas of Rasagaṅgādhara.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन n. the mouth

आनन n. the face R. Ragh. etc.

आनन n. entrance , door L.

आनन See. under आनabove.

"https://sa.wiktionary.org/w/index.php?title=आनन&oldid=490815" इत्यस्माद् प्रतिप्राप्तम्