आनन्दः

विकिशब्दकोशः तः


संस्कृतम्[सम्पाद्यताम्]

  • आनन्दः, हर्षः, उत्सवः, प्रमोदः, उल्लासः, आह्लाद, उत्साहः।

नाम[सम्पाद्यताम्]

  • आनन्दं नाम सुखं, उत्साहम्।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • अहं आनन्दः अस्मि।
  • बालबालिकः उत्साहं क्रीड करोति।
  • भास्करः आचार्या स्वर्णपदकं आगतवान्। एषः बहू आनन्दः।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दः, पुं, (आङ् + नन्द + घञ्) आह्लादः । तत् पर्य्यापः । आबन्दथुः २ शर्म्म ३ शातं ४ सुखं ५ सुत् ६ प्रीतिः ७ प्रमोदः ८ हर्षः ९ प्रमदः १० आमोदः ११ समदः १२ । इत्यमरः ॥ (यथा, उत्तरचरिते । “यत्रानन्दाश्च मोदाश्च यत्र स्निग्धाश्च सम्पदः” । मनुः । “आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन” ।) वासुदेवस्य बलविशेषः । इति हेमचन्द्रः ॥

आनन्दः, त्रि, (आनन्द + अर्श आदित्वात् अच् ।) आनन्दविशिष्टः । हर्षयुक्तः । सुखी । इत्यमरटीका ॥ (“गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति” । इत्यमरोक्तेः अत्र गुणिलिङ्गः ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन्दः [ānandḥ], [आनन्द्-घञ्]

Happiness, joy, delight, pleasure; आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचन T. Up. supreme bliss of felicity; आनन्द एवास्य विज्ञानमात्मानन्दात्मनो हैवं सर्वे देवाः Śat. Br.

God, Supreme Spirit (ब्रह्मन्) (said to be n. also in this sense; cf. विज्ञानमानन्दं ब्रह्म Bṛi. Up.3.9.28.).

N. of the forty-eighth year of the cycle of Jupiter.

N. of Śiva.

N. of Viṣṇu.

N. of Balarāma (according to Jaina doctrines).

N. of a cousin and follower and favourite disciple of Buddha Śākyamuni, compiler of the Sūtras.

A variety of the Daṇḍaka metre. -दा, -दी N. of two plants (Mar. भाङ्ग, रानमोगरी).

दम् Wine, liquor.

A kind of house. -Comp. -अर्णवः the delight of Brahman.-काननम्, -वनम् N. of Kāśi. -गिरिः, -ज्ञानः, -ज्ञानगिरिः N of a celebrated annotator on Śaṅkarāchārya. -ज a. caused by joy (as tears). -तीर्थः N. of Madhva, the founder of a Vaiśṇava school of philosophy. -द, -कर a. exhilarating, delighting. -करः The moon; दधार सर्वात्मकमात्मभूतं काष्ठा यथानन्दकरं मनस्तः Bhāg. 1.2.18. -दत्तः [आनन्दो दत्तो येन] the membrum virile.-पटः [आनन्दजनको पटः] a bridal garment. -पूर्ण a. delighted supremely, full of bliss. (-र्णः) the Supreme Spirit. -प्रभवः semen. -भैरव a. causing both joy and fear. (-वः) N. of Śiva. -लहरिः, -री f. 'wave of enjoyment', title of a small hymn by Śaṅkarāchārya addressed to Pārvatī.

"https://sa.wiktionary.org/w/index.php?title=आनन्दः&oldid=216203" इत्यस्माद् प्रतिप्राप्तम्