आयवस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयवसः [āyavasḥ] सम् [sam], सम् Pasture-ground, place for feeding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयवस m. N. of a king([ Sa1y. ]) RV. i , 122 , 15.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀYAVASA : A King. There is mention about this king in Sākta 128, Maṇḍala 1 of the Ṛgveda.


_______________________________
*12th word in right half of page 95 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āyavasa is mentioned apparently as a king in a corrupt and unintelligible verse of the Rigveda.[१]

  1. i. 122, 15. Cf. Ludwig, Translation of the Rigveda, 3, 206;
    Roth, St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=आयवस&oldid=491112" इत्यस्माद् प्रतिप्राप्तम्