आयुध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधः, पुं, (आयुध्यते अनेनेति । आङ् + युध् + क ।) अस्त्रं । इत्यमरः ॥ (आयुधानां त्रयो भेदाः । प्रहर- णानि, पाणिमुक्तानि, यन्त्रमुक्तानि चेति । तत्र प्रहरणानि खड्गादीनि, पाणिमुक्तानि चक्रादीनि, यन्त्रमुक्तानि शरादीनि । “धृतायुधो यावदहं तावदन्यैः किमायधैः” । “किं वक्ष्यत्ययमेवमद्य विमुखं मामुद्यतेऽप्यायुधे” । इति चौत्तरचरिते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुध नपुं।

आयुधम्

समानार्थक:आयुध,प्रहरण,हेति,पारशव,पाश

2।8।82।2।1

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ। आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ॥

अवयव : खड्गाद्यायुधमुष्टिः,खड्गादिप्रान्तभागः

वृत्तिवान् : आयुधजीविः

 : विष्णुचक्रम्, विष्णुगदा, इन्द्रस्य_वज्रायुधम्, जालम्, मत्स्यवेधनम्, धनुः, ज्या, बाणः, खड्गः, फलकः, मुद्गरः, अश्मक्षेपसाधनम्, लोहाङ्गी, कुठारः, छुरिका, बाणाग्रायुधविशेषः, तोमरः, कुन्तः, वृषभादिप्रेरणदण्डः, खननाद्यर्थायुधम्, तृणच्छेदनायुधम्, हलम्, मुक्तादिवेधिनी, कर्तरी, वृक्षभेदनायुधम्, पाषाणदारणघनभेदः, शास्त्रादिविदारणशस्त्रम्, चर्मखण्डनशस्त्रम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुध¦ न॰ आयुध्यतेऽनेन आ + युध--करणे घञर्थे क। शस्त्रमात्रे। तस्य भेदाः समासतस्त्रिधा प्रहरणहस्तमुक्तयन्त्रमुक्तभेदात्। तत्र हस्तस्थितैर्यैः प्रह्रियते तानि प्रह-रणानि यथा खड्गादीनि। हस्तमुक्तानि चक्रादीनि,यन्त्रमुक्तानि शरादीनि। तेषां सर्व्वेषां युद्धसाधनत्वादा-युधत्वम्।
“न मे त्वदन्येन विसोढमायुधम्” रघुः।
“येऽपीन्द्रपाणितुलितायुधलूनपक्षाः” माघः।
“न सुप्तं नविसन्नाहं न लग्नं न निरायुधम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुध¦ m. (-धः) A weapon in general. E. आङ् before युध् to fight, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधः [āyudhḥ] धम् [dham], धम् [आयुध्-घञर्थे क]

A weapon, shield &c.; it is of 3 kinds (1) प्रहरण, e. g. a sword; (2) हस्तमुक्त,e. g. a disc; (3) यन्त्रमुक्त, e. g. an arrow; आयुधानामहं वज्रम् Bg.1.28. न मे त्वदन्येन विसोढमायुधम् R.3.63. An implement; वशाया यज्ञ आयुधम् Av.1.1.18.

A vessel (Ved.).

धम् Gold used for ornaments.

(pl.) Water (Ved.). -Comp. (-अ) आगारम् an armoury, arsenal; अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि Ve.1; Ms.9.28. -आगारिकः Governor of an arsenal.-जीविन् a. living by one's weapon. (m.) a warrior, soldier. -धर्मिणी the tree called जयन्ती (रोगनाशने तस्या आयुधधर्मत्वात्). -पालः the governor of an arsenal; Hariv. -पिशाचिका 'devil of arms', devilish warlike spirit; Mv.3; A. R.4; B. R.4. -शाला see आयुधागार.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुध/ आ-युध n. a weapon RV. AV. VS. R. Mn. MBh. Ragh. etc.

आयुध/ आ-युध n. implement AV. x , 10 , 18 AitBr. Kaus3.

आयुध/ आ-युध n. gold used for ornaments L.

आयुध/ आ-युध n. pl. water L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुध न.
(आयुध्यति अनेन, आ + युध् + घञ्) हथियार (तीन बाणों के साथ धनुष्, मा.श्रौ.सू. 6.2.4.7; तु.ला.श्रौ.सू. 3.1०.7।

"https://sa.wiktionary.org/w/index.php?title=आयुध&oldid=491131" इत्यस्माद् प्रतिप्राप्तम्